Guruji and GuruAmma in front of Devipuram

Venu an ardent disciple of Haran Aiya and Guruji Amritananda composed Chants of Praise Śrī Amṛtānandalaharī, Bhavāni Aṣṭakaṃ, Pālaya Rāmā.

Śrī Amṛtānandalaharī

aiṁ blūṁ jhrauṁ jūṁ saḥ
amṛte amṛtodbhave amṛteśvari amṛtavarśiṇi amṛtam srāvaya srāvaya svāhā

śrīdēvipuravāsā dēśadēśāntara śiṣyagaṇā
śrīvidyapratiṣṭhā sarvaprathama caitanyajñānā
śrīkrauñca īśānya rājarājēśvarī anugrahā
śrīannapūrṇāmbā sahita amr̥tānandalaharī |1|

Sage of Devipuram, devotees present world over
Introduced Śrī Vidyā first to Chaitanya Natha
Established Mother’s temple in the North East of America
Salutations to Guruji and Amma; Source of the waves of Immortal bliss

śrīsūktavidhāna dattaparamparā prārambha śikṣā
śrīsuhāsinīpūjā kaulamārga viśēṣa upakramā
śrīṣōḍasākṣarīvidyā tirōdhāna upadēśa mantrā
śrīannapūrṇāmbā sahita amr̥tānandalaharī |2|

Śrī Sūkta ritual worship first in Dattātreya tradition
Treating every woman as a Goddess an essential part
Sixteen lettered mantra, blessing of the Highest teaching
Salutations to Guruji and Amma; Source of the waves of Immortal bliss

śrīakṣamālāvidhi samayācāra sahaja prakriyā
śrīṣaṭcakrabhēda gōpanīya bhāratī prasādā
śrīgaṇēśaśaravaṇa dēvīharīdattahrīṃ yuktaśivā
śrīannapūrṇāmbā sahita amr̥tānandalaharī |3|

Internal worship with seed sounds natural way of meditation
Secret blessing from the Goddess; Knowledge to pierce the chakras 
Lords of the six chakras from Gaṇeśa to Śiva
Salutations to Guruji and Amma; Source of the waves of Immortal bliss

śrīlalitāmbikā sahasranāma rahasyāti vaktā
śrīyantratantramantra guptavidhi nitya samarpaṇā
śrīkāmākhyāpīṭha divyānubhava kāmaturiyā
śrīannapūrṇāmbā sahitaṃ amr̥tānandalaharī |4|

Revealed the deep esoteric secrets of the Lalitā Sahasranāma
The symbols, chants, and daily form of secret offerings
Blessed by Mother Kāmākhyā to take the seeker beyond Kāma
Salutations to Guruji and Amma; Source of the waves of Immortal bliss

śrīnavāvaraṇā śkatīpīṭha khaḍagāṅga pratirūpā
śrīkramavirajā hōmaṃ ca kalāvāhana yajñā
śrījyōtirrurjā sāmūhika maṇḍala racanā
śrīannapūrṇāmbā sahita amr̥tānandalaharī |5|

Divine vision of the mapping of the Śrī Cakra and the human body
A power invoking ritual of worship of the idol, fire, and the self
Introduced the wheel of lights ritual for group participation
Salutations to Guruji and Amma; Source of the waves of Immortal bliss

śrīgaṇādhipatya caturāvr̥tti anuṣṭhāna sādhanā
śrīśrīpatyādi kuṭumba haridrābimba tarpaṇā
śrīsundarīambā kathāvāca prathaṃśiṣya varadā
śrīannapūrṇāmbā sahita amr̥tānandalaharī |6|

Spread the Ganesha ritual of 444 to achieve specific goals
Turmeric form and holy water involves the entire family
Sundari Ma, the superb story teller his first taught
Salutations to Guruji and Amma; Source of the waves of Immortal bliss

śrīvārāhīmātr̥kā sarvadukha tatkṣaṇa haraṇā
śrīkālavijayā mūlādhāra niraṃtara ājñā
śrīsvādhiṣṭhāna sahasrāra pratyakṣa darśanā
śrīannapūrṇāmbā sahita amr̥tānandalaharī |7|

Out of compassion taught Vārāhī Pūjā to overcome problems
Conquered Time by mastery of movement through the six chakras
Secret of Her vision through direct bypass from Svādhiṣṭhāna
Salutations to Guruji and Amma; Source of the waves of Immortal bliss

śrīsvaprakāśā paramaguru dattātrēya rūpā
śrībālādīkṣita hlādinīśakti pūrṇaanugrahā
śrīśivaśaktyaikya gurupādukāṃ kalyāṇavigrahā
śrīannapūrṇāmbā sahita amr̥tānandalaharī |8|

Connected us to the great lineage of Dattātreya through Svaprakāśā
Directly initiated by Bālā, Hlādinī blessed him with the secret tantra
Unity of Śiva and Śakti experienced by worshiping your Lotus Feet
Salutations to Guruji and Amma; Source of the waves of Immortal bliss

śrīamṛtānandajananī śrīamṛtānandalaharī

a year later

Bhavāni Aṣṭakaṃ

binduṃ na kōṇaṃ nā rēkhā na padmaṃ
na jānāmi granthi na bhēda rahasyaṃ
na japaṃ akṣamālā na nyāsaṃ na cakrā
gatistvaṃ gatistvaṃ tvamēkā bhavāni ..1..

krōdhī pralōbhī ca kāmī sadāhaṃ
ghr̥ṇā śatrubhāvā ahaṅkāra garvaṃ
bhayā śaṅkamōhā grasitaṃ ca lajjā
gatistvaṃ gatistvaṃ tvamēkā bhavāni ..2

na jānāmi vidyā na vākyasiddhaṃ
na yōgā na tantrā na brahmacaryaṃ
na prāṇa niyamā na rētassudharaṇā
gatistvaṃ gatistvaṃ tvamēkā bhavāni ..3

icchā anantaṃ sukha abhilāṣaṃ
mamakāra rūḍhaṃ ca bādhā anēkaṃ
manasa cañcalaṃ bhramitaṃ ca luptā
gatistvaṃ gatistvaṃ tvamēkā bhavāni ..4..

na śīlaprayāsaṃ na ēkāgra vāsaṃ
na guruvākya śraddhā na vēdā na paṭhanaṃ
na bhaktigītaṃ na stōtraṃ na śravaṇā
gatistvaṃ gatistvaṃ tvamēkā bhavāni ..5..

dhanaṃ pratiṣṭhā manaspūrti lagnaṃ
mithyā lakṣyaṃ vr̥thākāla haraṇaṃ
sadaiva svārthaṃ parōpakāraṃ viralā
gatistvaṃ gatistvaṃ tvamēkā bhavāni ..6..

na jānāmi tatvaṃ na ātmabōdhaṃ
na śūnyavādaṃ na samayācāraṃ
na kaulamārgaṃ na niṣkāmakarmā
gatistvaṃ gatistvaṃ tvamēkā bhavāni ..7..

śaurī na maulī kadaivanya dēvaṃ
ēkaikaśaraṇaṃ tava caraṇāravindaṃ
mārgaṃ tvēmēva gamyaṃ tvamēva
gatistvaṃ gatistvaṃ tvamēkā bhavāni ..8..

Pālaya Rāmā

rāma rāma rāma rāma, rāma nāma smaraṇaṃ
yathāvidhī pālaya rāṃ, tathā vidhī santōṣaṃ ||

mukhē rasa rāma nāma, rāma sēvā tatparaṃ
nirbhayaṃ sarva vasthā, rāma nāma rakṣaṇaṃ |
vidhi niyama svīkr̥ti, lābha naṣṭa sahanaṃ
yathāvidhī pālaya rāṃ, tathā vidhī santōṣaṃ ||

yadi karōti haṅkāra, na prāpsyasī mānyataṃ
ghaṭitaṃ na anyathā, rāma ājñā kēvalaṃ|
karma phala parityāga, śubha karma kartavyaṃ
yathāvidhī pālaya rāṃ, tathā vidhī santōṣaṃ ||

āśā mātra rāma nāma, bhava anya kaścitaṃ
bandhu mātra rāma nāma, nāsti anya bandhanaṃ |
satsaṅgama rāmabhakti, aṅga aṅga aṃkītaṃ
yathāvidhī pālaya rāṃ, tathā vidhī santōṣaṃ ||

mama jīva śvāsa śvāsa, rāma nāma arpitaṃ
dhana sampada vaibhava, yā dāridra vāsitaṃ |
dhanyavādaṃ kr̥tajñata, rāma nāma vāgiyaṃ
yathāvidhī pālaya rāṃ, tathā vidhī santōṣaṃ ||

rāma rāma rāma rāma, rāma nāma smaraṇaṃ
yathāvidhī pālaya rāṃ, tathā vidhī santōṣaṃ ||

Śrī Cakra rāja Simhāsanēśvari Śrī Lalitā Ambikē (Bhuvanēśvari)

[Initially this had Tamil and Sanskrit words. This text is all in Sanskrit].

āgama vēda kalāmaya rūpiṇī
akhila carācara jananī nārāyaṇi
nāga kaṅkaṇa naṭarāja manōharī
jñāna vidyēśvarī rājarājēśvari
śrī cakra rāja simhāsanēśvari śrī lalitā ambikē

saṅgīta nr̥tyana nivēdana prīti
tavabhaktasēvā nitya pūjāvidhi
antaḥkaraṇa paśyāmi viśvam
sāyujya dāyaka kāñcī kāmēśvarī
śrī cakra rāja simhāsanēśvari śrī lalitā ambikē

diśāhīna yadyapi paraṃlakṣya pūrti
mārga saṅkētana satsaṅga labdhi
prārabdha klēśama nirmālya puna:
nitya kalyāṇi bhavāni padmēśvari
śrī cakra rāja simhāsanēśvari śrī lalitā ambikē

kaṣṭasukha nīti śuddhikaraṇāgni
pāpa vimōcana sārthaka jīvani
anugraha cakṣu: jagatlīlā sākṣyaṃ
gatistvaṃ tvamēka ambā akhilāṃḍēśvari
śrī cakra rāja simhāsanēśvari śrī lalitā ambikē

Write a Reply...
© 2021 Amritananda Śrī Vidyā Online Forum. All rights reserved.