Guruji and GuruAmma in front of Devipuram

Devī Māhātmyam: Athavā

yā caṇḍī madhukaiṭabhādidaityadalanī yā māhiṣonmūlinī
yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī ।
śaktiḥ śumbhaniśumbhadaityadalanī yā siddhidātrī parā
sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī ॥

Devī Māhātmyam: Argalā Stotram

oṁ namaścaṇḍikāyai ।

mārkaṇḍeya uvāca ।

oṁ jaya tvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi ।
jaya sarvagate devi kālarātri namo'stu te ॥ 1॥

jayantī maṅgalā kālī bhadrakālī kapālinī ।
durgā śivā kṣamā dhātrī svāhā svadhā namo'stu te ॥ 2॥

madhukaiṭabhavidhvaṃsi vidhātṛvarade namaḥ ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 3॥

mahiṣāsuranirnāśi bhaktānāṃ sukhade namaḥ ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 4॥

dhūmranetravadhe devi dharmakāmārthadāyini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 5॥

raktabījavadhe devi caṇḍamuṇḍavināśini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 6॥

niśumbhaśumbhanirnāśi trailokyaśubhade namaḥ ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 7॥

vanditāṅghriyuge devi sarvasaubhāgyadāyini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 8॥

acintyarūpacarite sarvaśatruvināśini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 9॥

natebhyaḥ sarvadā bhaktyā cāparṇe duritāpahe ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 10॥

stuvadbhyo bhaktipūrvaṃ tvāṃ caṇḍike vyādhināśini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 11॥

caṇḍike satataṃ yuddhe jayanti pāpanāśini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 12॥

dehi saubhāgyamārogyaṃ dehi devi paraṃ sukham ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 13॥

vidhehi devi kalyāṇaṃ vidhehi vipulāṃ śriyam ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 14॥

vidhehi dviṣatāṃ nāśaṃ vidhehi balamuccakaiḥ ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 15॥

surāsuraśiroratnanighṛṣṭacaraṇe'mbike ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 16॥

vidyāvantaṃ yaśasvantaṃ lakṣmīvantañca māṃ kuru ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 17॥

devi pracaṇḍadordaṇḍadaityadarpaniṣūdini ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 18॥

pracaṇḍadaityadarpaghne caṇḍike praṇatāya me ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 19॥

caturbhuje caturvaktrasaṃstute parameśvari ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 20॥

kṛṣṇena saṃstute devi śaśvadbhaktyā sadāmbike ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 21॥

himācalasutānāthasaṃstute parameśvari ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 22॥

indrāṇīpatisadbhāvapūjite parameśvari ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 23॥

devi bhaktajanoddāmadattānandodaye'mbike ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 24॥

bhāryāṃ manoramāṃ dehi manovṛttānusāriṇīm ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 25॥

tāriṇi durgasaṃsārasāgarasyācalodbhave ।
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ॥ 26॥

idaṃ stotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ ।
sa tu saptaśatīṃ samārādhya varamāpnoti durlabham ॥ 27॥

॥ iti śrī mārkaṇḍeyapurāṇe argalāstotraṃ ॥

Devī Māhātmyam: Kīlaka Stotram

oṁ namaścaṇḍikāyai ।

mārkaṇḍeya uvāca ।

oṁ viśuddhajñānadehāya trivedīdivyacakṣuṣe ।
śreyaḥprāptinimittāya namaḥ somārdhadhāriṇe ॥ 1॥

sarvametadvijānīyānmantrāṇāmapi kīlakam ।
so'pi kṣemamavāpnoti satataṃ jāpyatatparaḥ ॥ 2॥

siddhyantyuccāṭanādīni karmāṇi sakalānyapi ।
etena stuvatāṃ devīṃ stotravṛndena bhaktitaḥ ॥ 3॥

na mantro nauṣadhaṃ tasya na kiñcidapi vidyate ।
vinā jāpyena siddhyettu sarvamuccāṭanādikam ॥ 4॥

samagrāṇyapi setsyanti lokaśaṅkāmimāṃ haraḥ ।
kṛtvā nimantrayāmāsa sarvamevamidaṃ śubham ॥ 5॥

stotraṃ vai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ ।
samāpnoti sa puṇyena tāṃ yathāvannimantraṇām ॥ 6॥

so'pi kṣemamavāpnoti sarvameva na saṃśayaḥ ।
kṛṣṇāyāṃ vā caturdaśyāmaṣṭamyāṃ vā samāhitaḥ ॥ 7॥

dadāti pratigṛhṇāti nānyathaiṣā prasīdati ।
itthaṃ rūpeṇa kīlena mahādevena kīlitam ॥ 8॥

yo niṣkīlāṃ vidhāyaināṃ caṇḍīṃ japati nityaśaḥ ।
sa siddhaḥ sa gaṇaḥ so'tha gandharvo jāyate dhruvam ॥ 9॥

na caivāpāṭavaṃ tasya bhayaṃ kvāpi na jāyate ।
nāpamṛtyuvaśaṃ yāti mṛte ca mokṣamāpnuyāt ॥ 10॥

jñātvā prārabhya kurvīta hyakurvāṇo vinaśyati ।
tato jñātvaiva sampūrṇamidaṃ prārabhyate budhaiḥ ॥ 11॥

saubhāgyādi ca yatkiñcid dṛśyate lalanājane ।
tatsarvaṃ tatprasādena tena japyamidaṃ śubham ॥ 12॥

śanaistu japyamāne'smin stotre sampattiruccakaiḥ ।
bhavatyeva samagrāpi tataḥ prārabhyameva tat ॥ 13॥

aiśvaryaṃ tatprasādena saubhāgyārogyameva ca ।
śatruhāniḥ paro mokṣaḥ stūyate sā na kiṃ janaiḥ ॥ 14॥

caṇḍikāṃ hṛdayenāpi yaḥ smaret satataṃ naraḥ ।
hṛdyaṃ kāmamavāpnoti hṛdi devī sadā vaset ॥ 15॥

agrato'muṃ mahādevakṛtaṃ kīlakavāraṇam ।
niṣkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ ॥ 16॥

॥ iti śrī bhagavate kīlakastotraṃ ॥

Devī Māhātmyam: Devī Kavacam

oṁ namaścaṇḍikāyai ।

mārkaṇḍeya uvāca ।

oṁ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām ।
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha ॥ 1॥

brahmovāca ।

asti guhyatamaṃ vipra sarvabhūtopakārakam ।
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune ॥ 2॥

prathamaṃ śailaputrīti dvitīyaṃ brahmacāriṇī ।
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam ॥ 3॥

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanī tathā ।
saptamaṃ kālarātriśca mahāgaurīti cāṣṭamam ॥ 4॥

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ ।
uktānyetāni nāmāni brahmaṇaiva mahātmanā ॥ 5॥

agninā dahyamānāstu śatrumadhyagatā raṇe ।
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ ॥ 6।

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe ।
āpadaṃ na ca paśyanti śokaduḥkhabhayaṅkarīm ॥ 7॥

yaistu bhaktyā smṛtā nityaṃ teṣāṃ siddhiḥ prajāyate ।
ye tvāṃ smaranti deveśi rakṣasi tānna saṃśayaḥ ॥ 8॥

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā ।
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā ॥ 9॥

nārasiṃhī mahāvīryā śivadūtī mahābalā ।
māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā ॥ 10॥

lakṣmīḥ padmāsanā devī padmahastā haripriyā ।
śvetarūpadharā devī īśvarī vṛṣavāhanā ॥ 11॥

brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā ।
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ ॥ 12॥

nānābharaṇaśobhāḍhyā nānāratnopaśobhitāḥ ।
śraiṣṭhaiśca mauktikaiḥ sarvā divyahārapralambibhiḥ ॥ 13॥

indranīlairmahānīlaiḥ padmarāgaiḥ suśobhanaiḥ ।
dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ ॥ 14॥

śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham ।
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca ॥ 15॥

kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam ।
daityānāṃ dehanāśāya bhaktānāmabhayāya ca ॥ 16॥

dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai ।
namaste'stu mahāraudre mahāghoraparākrame ॥ 17॥

mahābale mahotsāhe mahābhayavināśini ।
trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini ॥ 18॥

prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā ।
dakṣiṇe'vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī ॥ 19॥

pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī ।
udīcyāṃ pātu kauberī īśānyāṃ śūladhāriṇī ॥ 20॥

ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā ।
evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā ॥ 21॥

jayā māmagrataḥ pātu vijayā pātu pṛṣṭhataḥ ।
ajitā vāmapārśve tu dakṣiṇe cāparājitā ॥ 22॥

śikhāṃ me dyotinī rakṣedumā mūrdhni vyavasthitā ।
mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī ॥ 23॥

netrayościtranetrā ca yamaghaṇṭā tu pārśvake ।
trinetrā ca triśūlena bhruvormadhye ca caṇḍikā ॥ 24॥

śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī ।
kapolau kālikā rakṣet karṇamūle tu śaṅkarī ॥ 25॥

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā ।
adhare cāmṛtābālā jihvāyāṃ ca sarasvatī ॥ 26॥

dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā ।
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke ॥ 27॥

kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgalā ।
grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī ॥ 28॥

nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī ।
skandhayoḥ khaḍginī rakṣed bāhū me vajradhāriṇī ॥ 29॥

hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca ।
nakhāñchūleśvarī rakṣet kukṣau rakṣennareśvarī ॥ 30॥

stanau rakṣenmahādevī manaḥśokavināśinī ।
hṛdaye lalitā devī udare śūladhāriṇī ॥ 31॥

nābhau ca kāminī rakṣed guhyaṃ guhyeśvarī tathā ।
meḍhraṃ rakṣatu durgandhā pāyuṃ me guhyavāhinī ॥ 32॥

kaṭyāṃ bhagavatī rakṣedūrū me meghavāhanā ।
jaṅghe mahābalā rakṣet jānū mādhavanāyikā ॥ 33॥

gulphayornārasiṃhī ca pādapṛṣṭhe tu kauśikī ।
pādāṅgulīḥ śrīdharī ca talaṃ pātālavāsinī ॥ 34॥

nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī ।
romakūpeṣu kaumārī tvacaṃ yogīśvarī tathā ॥ 35॥

raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī ।
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī ॥ 36॥

padmāvatī padmakośe kaphe cūḍāmaṇistathā ।
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu ॥ 37

śukraṃ brahmāṇī me rakṣecchāyāṃ chatreśvarī tathā ।
ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī ॥ 38॥

prāṇāpānau tathā vyānamudānaṃ ca samānakam ।
vajrahastā ca me rakṣet prāṇān kalyāṇaśobhanā ॥ 39॥

rase rūpe ca gandhe ca śabde sparśe ca yoginī ।
sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā ॥ 40॥

āyū rakṣatu vārāhī dharmaṃ rakṣatu pārvatī ।
yaśaḥ kīrtiṃ ca lakṣmīṃ ca sadā rakṣatu vaiṣṇavī ॥ 41॥

gotramindrāṇī me rakṣet paśūn rakṣecca caṇḍikā ।
putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī ॥ 42॥

dhaneśvarī dhanaṃ rakṣet kaumārī kanyakāṃ tathā ।
panthānaṃ supathā rakṣenmārgaṃ kṣemaṅkarī tathā ॥ 43॥

rājadvāre mahālakṣmīrvijayā satata sthitā ।
rakṣāhīnaṃ tu yat sthānaṃ varjitaṃ kavacena tu ॥ 44॥

tatsarvaṃ rakṣa me devi jayantī pāpanāśinī ।
sarvarakṣākaraṃ puṇyaṃ kavacaṃ sarvadā japet ॥ 45॥

idaṃ rahasyaṃ viprarṣe bhaktyā tava mayoditam ॥
pādamekaṃ na gacchet tu yadīcchecchubhamātmanaḥ ॥ 46॥

kavacenāvṛto nityaṃ yatra yatraiva gacchati ।
tatra tatrārthalābhaśva vijayaḥ sārvakālikaḥ ॥ 47॥

yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam ।
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān ॥ 48॥

nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ ।
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān ॥ 49॥

idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham ।
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ ॥ 50॥

daivīkalā bhavettasya trailokye cāparājitaḥ ।
jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ ॥ 51॥

naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ ।
sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam ॥ 52॥

abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale ।
bhūcarāḥ khecarāścaiva kulajāścaupadeśikāḥ ॥ 53 ॥

sahajā kulajā mālā ḍākinī śākinī tathā ।
antarikṣacarā ghorā ḍākinyaśca mahāravāḥ ॥ 54॥

grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ ।
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ ॥ 55॥

naśyanti darśanāttasya kavacenāvṛto hi yaḥ ।
mānonnatirbhavedrājñastejovṛddhiḥ parā bhavet ॥ 56॥

yaśovṛddhirbhavet puṃsāṃ kīrtivṛddhiśca jāyate ।
tasmāt japet sadā bhaktaḥ kavacaṃ kāmadaṃ mune ॥ 57॥

japet saptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā ।
nirvighnena bhavet siddhiścaṇḍījapasamudbhavā ॥ 58॥

yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam ।
tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī ॥ 59॥

dehānte paramaṃ sthānaṃ surairapi sudurlabham ।
prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ ॥ 60॥

tatra gacchati gatvāsau punaścāgamanaṃ nahi ।
labhate paramaṃ sthānaṃ śivena samatāṃ vrajet ॥ 61॥

॥ iti śrī mārkaṇḍeyapurāṇe hariharabrahmaviracitaṃ devīkavacaṃ ॥

Devī Māhātmyam: Chapter 1 (The Slaying of Madhu and Kaiṭabha)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

dhyānam

oṁ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām ।
yāṃ hantuṃ madhukaiṭbhau jalajabhūstuṣṭāva supte harau
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ ॥

prathamo'dhyāyaḥ

oṁ namaścaṇḍikāyai ॥

oṁ aiṃ mārkaṇḍeya uvāca ॥ 1॥

sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ ।
niśāmaya tadutpattiṃ vistarādgadato mama ॥ 2॥

mahāmāyānubhāvena yathā manvantarādhipaḥ ।
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ॥ 3॥

svārociṣe'ntare pūrvaṃ caitravaṃśasamudbhavaḥ ।
suratho nāma rājābhūtsamaste kṣitimaṇḍale ॥ 4॥

tasya pālayataḥ samyak prajāḥ putrānivaurasān ।
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ॥ 5॥

tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ ।
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ॥ 6॥

tataḥ svapuramāyāto nijadeśādhipo'bhavat ।
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ॥ 7॥

amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ ।
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ॥ 8॥

tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ ।
ekākī hayamāruhya jagāma gahanaṃ vanam ॥ 9॥

sa tatrāśramamadrākṣīddvijavaryasya medhasaḥ ।
praśāntaśvāpadākīrṇaṃ muniśiṣyopaśobhitam ॥ 10॥

tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ ।
itaścetaśca vicaraṃstasmin munivarāśrame ॥ 11॥

so'cintayattadā tatra mamatvākṛṣṭamānasaḥ ।
matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat ॥ 12॥

madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā ।
na jāne sa pradhāno me śūro hastī sadāmadaḥ ॥ 13॥

mama vairivaśaṃ yātaḥ kān bhogānupalapsyate ।
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ ॥ 14॥

anuvṛttiṃ dhruvaṃ te'dya kurvantyanyamahībhṛtām ।
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam ॥ 15॥

sañcitaḥ so'tiduḥkhena kṣayaṃ kośo gamiṣyati ।
etaccānyacca satataṃ cintayāmāsa pārthivaḥ ॥ 16॥

tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ।
sa pṛṣṭastena kastvaṃ bho hetuścāgamane'tra kaḥ ॥ 17॥

saśoka iva kasmāttvaṃ durmanā iva lakṣyase ।
ityākarṇya vacastasya bhūpateḥ praṇayoditam ॥ 18॥

pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam ॥ 19॥

vaiśya uvāca ॥ 20॥

samādhirnāma vaiśyo'hamutpanno dhanināṃ kule ॥ 21॥

putradārairnirastaśca dhanalobhādasādhubhiḥ ।
vihīnaśca dhanairdāraiḥ putrairādāya me dhanam ॥ 22॥

vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ ।
so'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām ॥ 23॥

pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ ।
kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam ॥ 24॥

kathaṃ te kiṃ nu sadvṛttā durvṛttāḥ kiṃ nu me sutāḥ ॥ 25॥

rājovāca ॥ 26॥

yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ ॥ 27॥

teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam ॥ 28॥

vaiśya uvāca ॥ 29॥

evametadyathā prāha bhavānasmadgataṃ vacaḥ ॥ 30॥

kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ ।
yaiḥ santyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ ॥ 31॥

patisvajanahārdaṃ ca hārditeṣveva me manaḥ ।
kimetannābhijānāmi jānannapi mahāmate ॥ 32॥

yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu ।
teṣāṃ kṛte me niḥśvāso daurmanasyaṃ ca jāyate ॥ 33॥

karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram ॥ 34॥

mārkaṇḍeya uvāca ॥ 35॥

tatastau sahitau vipra taṃ muniṃ samupasthitau ॥ 36॥

samādhirnāma vaiśyo'sau sa ca pārthivasattamaḥ ।
kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam ॥ 37॥

upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau ॥ 38॥

rājovāca ॥ 39॥

bhagavaṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasva tat ॥ 40॥

duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā ।
mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi ॥ 41॥

jānato'pi yathājñasya kimetanmunisattama ।
ayaṃ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ ॥ 42॥

svajanena ca santyaktasteṣu hārdī tathāpyati ।
evameṣa tathāhaṃ ca dvāvapyatyantaduḥkhitau ॥ 43॥

dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭamānasau ।
tatkimetanmahābhāga yanmoho jñāninorapi ॥ 44॥

mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā ॥ 45॥

ṛṣiruvāca ॥ 46॥

jñānamasti samastasya jantorviṣayagocare ॥ 47॥

viṣayāśca mahābhāga yānti caivaṃ pṛthakpṛthak ।
divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare ॥ 48॥

keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ ।
jñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam ॥ 49॥

yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ ।
jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇām ॥ 50॥

manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ ।
jñāne'pi sati paśyaitān pataṅgāñchāvacañcuṣu ॥ 51॥

kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā ।
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati ॥ 52॥

lobhāt pratyupakārāya nanvetān kiṃ na paśyasi ।
tathāpi mamatāvartte mohagarte nipātitāḥ ॥ 53॥

mahāmāyāprabhāveṇa saṃsārasthitikāriṇā ।
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ ॥ 54॥

mahāmāyā hareścaiṣā tayā sammohyate jagat ।
jñānināmapi cetāṃsi devī bhagavatī hi sā ॥ 55॥

balādākṛṣya mohāya mahāmāyā prayacchati ।
tayā visṛjyate viśvaṃ jagadetaccarācaram ॥ 56॥

saiṣā prasannā varadā nṛṇāṃ bhavati muktaye ।
sā vidyā paramā mukterhetubhūtā sanātanī ॥ 57॥

saṃsārabandhahetuśca saiva sarveśvareśvarī ॥ 58॥

rājovāca ॥ 59॥

bhagavan kā hi sā devī mahāmāyeti yāṃ bhavān ॥ 60॥

bravīti kathamutpannā sā karmāsyāśca kiṃ dvija ।
yatprabhāvā ca sā devī yatsvarūpā yadudbhavā ॥ 61॥

tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara ॥ 62॥

ṛṣiruvāca ॥ 63॥

nityaiva sā jaganmūrtistayā sarvamidaṃ tatam ॥ 64॥

tathāpi tatsamutpattirbahudhā śrūyatāṃ mama ।
devānāṃ kāryasiddhyarthamāvirbhavati sā yadā ॥ 65॥

utpanneti tadā loke sā nityāpyabhidhīyate ।
yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte ॥ 66॥

āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ ।
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau ॥ 67॥

viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau ।
sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ ॥ 68॥

dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam ।
tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ ॥ 69॥

vibodhanārthāya harerharinetrakṛtālayām ।
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm ॥ 70॥

nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ ॥ 71॥

brahmovāca ॥ 72॥

tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā ॥ 73॥

sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ।
ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ ॥ 74॥

tvameva sā tvaṃ sāvitrī tvaṃ devi jananī parā ।
tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat ॥ 75॥

tvayaitat pālyate devi tvamatsyante ca sarvadā ।
visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane ॥ 76॥

tathā saṃhṛtirūpānte jagato'sya jaganmaye ।
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ ॥ 77॥

mahāmohā ca bhavatī mahādevī mahāsurī ।
prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī ॥ 78॥

kālarātrirmahārātrirmoharātriśca dāruṇā ।
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā ॥ 79॥

lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca ।
khaḍginī śūlinī ghorā gadinī cakriṇī tathā ॥ 80॥

śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā ।
saumyā saumyatarāśeṣasaumyebhyastvatisundarī ॥ 81॥

parāparāṇāṃ paramā tvameva parameśvarī ।
yacca kiñcitkvacidvastu sadasadvākhilātmike ॥ 82॥

tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase mayā ।
yayā tvayā jagatsraṣṭā jagatpātyatti yo jagat ॥ 83॥

so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ ।
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca ॥ 84॥

kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet ।
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā ॥ 85॥

mohayaitau durādharṣāvasurau madhukaiṭabhau ।
prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu ॥ 86॥

bodhaśca kriyatāmasya hantumetau mahāsurau ॥ 87॥

ṛṣiruvāca ॥ 88॥

evaṃ stutā tadā devī tāmasī tatra vedhasā ॥ 89॥

viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau ।
netrāsyanāsikābāhuhṛdayebhyastathorasaḥ ॥ 90॥

nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ ।
uttasthau ca jagannāthastayā mukto janārdanaḥ ॥ 91॥

ekārṇave'hiśayanāttataḥ sa dadṛśe ca tau ।
madhukaiṭabhau durātmānāvativīryaparākramau ॥ 92॥

krodharaktekṣaṇāvattuṃ brahmāṇaṃ janitodyamau ।
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ ॥ 93॥

pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ ।
tāvapyatibalonmattau mahāmāyāvimohitau ॥ 94॥

uktavantau varo'smatto vriyatāmiti keśavam ॥ 95॥

śrībhagavānuvāca ॥ 96॥

bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi ॥ 97॥

kimanyena vareṇātra etāvaddhi vṛtaṃ mayā ॥ 98॥

ṛṣiruvāca ॥ 99॥

vañcitābhyāmiti tadā sarvamāpomayaṃ jagat ॥ 100॥

vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ ।
āvāṃ jahi na yatrorvī salilena pariplutā ॥ 101॥

ṛṣiruvāca ॥ 102॥

tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā ।
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ ॥ 103॥

evameṣā samutpannā brahmaṇā saṃstutā svayam ।
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ॥ 104॥

॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
madhukaiṭabhavadho nāma prathamo'dhyāyaḥ ॥

Devī Māhātmyam: Chapter 2 (The Slaughter of Mahiṣāsura’s Armies)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

dhyanam

oṁ madhyamacaritram mahālakṣmī dhyānam

akṣasrakparaśū gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam ।
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ॥

dvitīyo'dhyāyaḥ

oṁ ṛṣiruvāca ॥ 1॥

devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā ।
mahiṣe'surāṇāmadhipe devānāṃ ca purandare ॥ 2॥

tatrāsurairmahāvīryairdevasainyaṃ parājitam ।
jitvā ca sakalān devānindro'bhūnmahiṣāsuraḥ ॥ 3॥

tataḥ parājitā devāḥ padmayoniṃ prajāpatim ।
puraskṛtya gatāstatra yatreśagaruḍadhvajau ॥ 4॥

yathāvṛttaṃ tayostadvanmahiṣāsuraceṣṭitam ।
tridaśāḥ kathayāmāsurdevābhibhavavistaram ॥ 5॥

sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca ।
anyeṣāṃ cādhikārānsa svayamevādhitiṣṭhati ॥ 6॥

svargānnirākṛtāḥ sarve tena devagaṇā bhuvi ।
vicaranti yathā martyā mahiṣeṇa durātmanā ॥ 7॥

etadvaḥ kathitaṃ sarvamamarāriviceṣṭitam ।
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām ॥ 8॥

itthaṃ niśamya devānāṃ vacāṃsi madhusūdanaḥ ।
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau ॥ 9॥

tato'tikopapūrṇasya cakriṇo vadanāttataḥ ।
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ॥ 10॥

anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ ।
nirgataṃ sumahattejastaccaikyaṃ samagacchata ॥ 11॥

atīva tejasaḥ kūṭaṃ jvalantamiva parvatam ।
dadṛśuste surāstatra jvālāvyāptadigantaram ॥ 12॥

atulaṃ tatra tattejaḥ sarvadevaśarīrajam ।
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā ॥ 13॥

yadabhūcchāmbhavaṃ tejastenājāyata tanmukham ।
yāmyena cābhavan keśā bāhavo viṣṇutejasā ॥ 14॥

saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat ।
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ ॥ 15॥

brahmaṇastejasā pādau tadaṅgulyo'rkatejasā ।
vasūnāṃ ca karāṅgulyaḥ kaubereṇa ca nāsikā ॥ 16॥

tasyāstu dantāḥ sambhūtāḥ prājāpatyena tejasā ।
nayanatritayaṃ jajñe tathā pāvakatejasā ॥ 17॥

bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca ।
anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śivā ॥ 18॥

tataḥ samastadevānāṃ tejorāśisamudbhavām ।
tāṃ vilokya mudaṃ prāpuramarā mahiṣārditāḥ ॥ 19॥

śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk ।
cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ ॥ 20॥

śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ ।
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī ॥ 21॥

vajramindraḥ samutpāṭya kuliśādamarādhipaḥ ।
dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt ॥ 22॥

kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau ।
prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalum ॥ 23॥

samastaromakūpeṣu nijaraśmīn divākaraḥ ।
kālaśca dattavān khaḍgaṃ tasyaścarma ca nirmalam ॥ 24॥

kṣīrodaścāmalaṃ hāramajare ca tathāmbare ।
cūḍāmaṇiṃ tathā divyaṃ kuṇḍale kaṭakāni ca ॥ 25॥

ardhacandraṃ tathā śubhraṃ keyūrān sarvabāhuṣu ।
nūpurau vimalau tadvad graiveyakamanuttamam ॥ 26॥

aṅgulīyakaratnāni samastāsvaṅgulīṣu ca ।
viśvakarmā dadau tasyai paraśuṃ cātinirmalam ॥ 27॥

astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam ।
amlānapaṅkajāṃ mālāṃ śirasyurasi cāparām ॥ 28॥

adadajjaladhistasyai paṅkajaṃ cātiśobhanam ।
himavān vāhanaṃ siṃhaṃ ratnāni vividhāni ca ॥ 29॥

dadāvaśūnyaṃ surayā pānapātraṃ dhanādhipaḥ ।
śeṣaśca sarvanāgeśo mahāmaṇivibhūṣitam ॥ 30॥

nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām ।
anyairapi surairdevī bhūṣaṇairāyudhaistathā ॥ 31॥

sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ ।
tasyā nādena ghoreṇa kṛtsnamāpūritaṃ nabhaḥ ॥ 32॥

amāyatātimahatā pratiśabdo mahānabhūt ।
cukṣubhuḥ sakalā lokāḥ samudrāśca cakampire ॥ 33॥

cacāla vasudhā celuḥ sakalāśca mahīdharāḥ ।
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm ॥ 34॥

tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ ।
dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyamamarārayaḥ ॥ 35॥

sannaddhākhilasainyāste samuttasthurudāyudhāḥ ।
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ ॥ 36॥

abhyadhāvata taṃ śabdamaśeṣairasurairvṛtaḥ ।
sa dadarśa tato devīṃ vyāptalokatrayāṃ tviṣā ॥ 37॥

pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām ।
kṣobhitāśeṣapātālāṃ dhanurjyāniḥsvanena tām ॥ 38॥

diśo bhujasahasreṇa samantādvyāpya saṃsthitām ।
tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣām ॥ 39॥

śastrāstrairbahudhā muktairādīpitadigantaram ।
mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ ॥ 40॥

yuyudhe cāmaraścānyaiścaturaṅgabalānvitaḥ ।
rathānāmayutaiḥ ṣaḍbhirudagrākhyo mahāsuraḥ ॥ 41॥

ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ ।
pañcāśadbhiśca niyutairasilomā mahāsuraḥ ॥ 42॥

ayutānāṃ śataiḥ ṣaḍbhirbāṣkalo yuyudhe raṇe ।
gajavājisahasraughairanekaiḥ parivāritaḥ ॥ 43॥

vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata ।
biḍālākhyo'yutānāṃ ca pañcāśadbhirathāyutaiḥ ॥ 44॥

yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ ।
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ ॥ 45॥

yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ ।
koṭikoṭisahasraistu rathānāṃ dantināṃ tathā ॥ 46॥

hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ ।
tomarairbhindipālaiśca śaktibhirmusalaistathā ॥ 47॥

yuyudhuḥ saṃyuge devyā khaḍgaiḥ paraśupaṭṭiśaiḥ ।
kecicca cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare ॥ 48॥

devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ ।
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā ॥ 49॥

līlayaiva praciccheda nijaśastrāstravarṣiṇī ।
anāyastānanā devī stūyamānā surarṣibhiḥ ॥ 50॥

mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī ।
so'pi kruddho dhutasaṭo devyā vāhanakesarī ॥ 51॥

cacārāsurasainyeṣu vaneṣviva hutāśanaḥ ।
niḥśvāsān mumuce yāṃśca yudhyamānā raṇe'mbikā ॥ 52॥

ta eva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ ।
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ ॥ 53॥

nāśayanto'suragaṇān devīśaktyupabṛṃhitāḥ ।
avādayanta paṭahān gaṇāḥ śaṅkhāṃstathāpare ॥ 54॥

mṛdaṅgāṃśca tathaivānye tasmin yuddhamahotsave ।
tato devī triśūlena gadayā śaktivṛṣṭibhiḥ ॥ 55॥

khaḍgādibhiśca śataśo nijaghāna mahāsurān ।
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān ॥ 56॥

asurān bhuvi pāśena baddhvā cānyānakarṣayat ।
kecid dvidhākṛtāstīkṣṇaiḥ khaḍgapātaistathāpare ॥ 57॥

vipothitā nipātena gadayā bhuvi śerate ।
vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ ॥ 58॥

kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi ।
nirantarāḥ śaraugheṇa kṛtāḥ kecidraṇājire ॥ 59॥

śyenānukāriṇaḥ prāṇān mumucustridaśārdanāḥ ।
keṣāñcid bāhavaśchinnāśchinnagrīvāstathāpare ॥ 60॥

śirāṃsi peturanyeṣāmanye madhye vidāritāḥ ।
vicchinnajaṅghāstvapare petururvyāṃ mahāsurāḥ ॥ 61॥

ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ ।
chinne'pi cānye śirasi patitāḥ punarutthitāḥ ॥ 62॥

kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ ।
nanṛtuścāpare tatra yuddhe tūryalayāśritāḥ ॥ 63॥

kabandhāśchinnaśirasaḥ khaḍgaśaktyṛṣṭipāṇayaḥ ।
tiṣṭha tiṣṭheti bhāṣanto devīmanye mahāsurāḥ ॥ 64॥

pātitai rathanāgāśvairasuraiśca vasundharā ।
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ॥ 65॥

śoṇitaughā mahānadyaḥ sadyastatra prasusruvuḥ ।
madhye cāsurasainyasya vāraṇāsuravājinām ॥ 66॥

kṣaṇena tanmahāsainyamasurāṇāṃ tathāmbikā ।
ninye kṣayaṃ yathā vahnistṛṇadārumahācayam ॥ 67॥

sa ca siṃho mahānādamutsṛjan dhutakesaraḥ ।
śarīrebhyo'marārīṇāmasūniva vicinvati ॥ 68॥

devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ ।
yathaiṣāṃ tutuṣurdevāḥ puṣpavṛṣṭimuco divi ॥ 69॥

॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsurasainyavadho nāma dvitīyo'dhyāyaḥ ॥

Devī Māhātmyam: Chapter 3 (The Slaying of Mahiṣāsura)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

tṛtīyo'dhyāyaḥ

ṛṣiruvāca ॥ 1॥

nihanyamānaṃ tatsainyamavalokya mahāsuraḥ ।
senānīścikṣuraḥ kopādyayau yoddhumathāmbikām ॥ 2॥

sa devīṃ śaravarṣeṇa vavarṣa samare'suraḥ ।
yathā merugireḥ śṛṅgaṃ toyavarṣeṇa toyadaḥ ॥ 3॥

tasya chitvā tato devī līlayaiva śarotkarān ।
jaghāna turagānbāṇairyantāraṃ caiva vājinām ॥ 4॥

ciccheda ca dhanuḥ sadyo dhvajaṃ cātisamucchṛtam ।
vivyādha caiva gātreṣu chinnadhanvānamāśugaiḥ ॥ 5॥

sacchinnadhanvā viratho hatāśvo hatasārathiḥ ।
abhyadhāvata tāṃ devīṃ khaḍgacarmadharo'suraḥ ॥ 6॥

siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani ।
ājaghāna bhuje savye devīmapyativegavān ॥ 7॥

tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana ।
tato jagrāha śūlaṃ sa kopādaruṇalocanaḥ ॥ 8॥

cikṣepa ca tatastattu bhadrakālyāṃ mahāsuraḥ ।
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ॥ 9॥

dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata ।
tacchūlaṃ śatadhā tena nītaṃ sa ca mahāsuraḥ ॥ 10॥

hate tasminmahāvīrye mahiṣasya camūpatau ।
ājagāma gajārūḍhaścāmarastridaśārdanaḥ ॥ 11॥

so'pi śaktiṃ mumocātha devyāstāmambikā drutam ।
huṅkārābhihatāṃ bhūmau pātayāmāsa niṣprabhām ॥ 12॥

bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ ।
cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat ॥ 13॥

tataḥ siṃhaḥ samutpatya gajakumbhāntare sthitaḥ ।
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ॥ 14॥

yudhyamānau tatastau tu tasmānnāgānmahīṃ gatau ।
yuyudhāte'tisaṃrabdhau prahārairatidāruṇaiḥ ॥ 15॥

tato vegāt khamutpatya nipatya ca mṛgāriṇā ।
karaprahāreṇa śiraścāmarasya pṛthak kṛtam ॥ 16॥

udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ ।
dantamuṣṭitalaiścaiva karālaśca nipātitaḥ ॥ 17॥

devī kruddhā gadāpātaiścūrṇayāmāsa coddhatam ।
bāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam ॥ 18॥

ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum ।
trinetrā ca triśūlena jaghāna parameśvarī ॥ 19॥

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ ।
durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam ॥ 20॥

evaṃ saṅkṣīyamāṇe tu svasainye mahiṣāsuraḥ ।
māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān ॥ 21॥

kāṃścittuṇḍaprahāreṇa khurakṣepaistathāparān ।
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritān ॥ 22॥

vegena kāṃścidaparānnādena bhramaṇena ca ।
niḥśvāsapavanenānyānpātayāmāsa bhūtale ॥ 23॥

nipātya pramathānīkamabhyadhāvata so'suraḥ ।
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato'mbikā ॥ 24॥

so'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ ।
śṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca ॥ 25॥

vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata ।
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ॥ 26॥

dhutaśṛṅgavibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ ।
śvāsānilāstāḥ śataśo nipeturnabhaso'calāḥ ॥ 27॥

iti krodhasamādhmātamāpatantaṃ mahāsuram ।
dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadākarot ॥ 28॥

sā kṣiptvā tasya vai pāśaṃ taṃ babandha mahāsuram ।
tatyāja māhiṣaṃ rūpaṃ so'pi baddho mahāmṛdhe ॥ 29॥

tataḥ siṃho'bhavatsadyo yāvattasyāmbikā śiraḥ ।
chinatti tāvat puruṣaḥ khaḍgapāṇiradṛśyata ॥ 30॥

tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ ।
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so'bhūnmahāgajaḥ ॥ 31॥

kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarja ca ।
karṣatastu karaṃ devī khaḍgena nirakṛntata ॥ 32॥

tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ ।
tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram ॥ 33॥

tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam ।
papau punaḥ punaścaiva jahāsāruṇalocanā ॥ 34॥

nanarda cāsuraḥ so'pi balavīryamadoddhataḥ ।
viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ prati bhūdharān ॥ 35॥

sā ca tānprahitāṃstena cūrṇayantī śarotkaraiḥ ।
uvāca taṃ madoddhūtamukharāgākulākṣaram ॥ 36॥

devyuvāca ॥ 37॥

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham ।
mayā tvayi hate'traiva garjiṣyantyāśu devatāḥ ॥ 38॥

ṛṣiruvāca ॥ 39॥

evamuktvā samutpatya sārūḍhā taṃ mahāsuram ।
pādenākramya kaṇṭhe ca śūlenainamatāḍayat ॥ 40॥

tataḥ so'pi padākrāntastayā nijamukhāttadā ।
ardhaniṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ॥ 41॥

ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ ।
tayā mahāsinā devyā śiraśchittvā nipātitaḥ ॥ 42॥

tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat ।
praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ॥ 43॥

tuṣṭuvustāṃ surā devīṃ sahadivyairmaharṣibhiḥ ।
jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ ॥ 44॥

॥ iti śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ ॥ 3 ॥

Devī Māhātmyam: Chapter 4 (Praise by Indra and the Other Gods)


Image source: A Picture Book of the Devi Mahatmya, published by Simon Ray, London, 2016

oṁ caturtho'dhyāyaḥ

ṛṣiruvāca ॥ 1॥

śakrādayaḥ suragaṇā nihate'tivīrye
tasmindurātmani surāribale ca devyā ।
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ ॥ 2॥

devyā yayā tatamidaṃ jagadātmaśaktyā
niḥśeṣadevagaṇaśaktisamūhamūrtyā ।
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ ॥ 3॥

yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraśca na hi vaktumalaṃ balaṃ ca ।
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu ॥ 4॥

yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ ।
śraddhā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ॥ 5॥

kiṃ varṇayāma tava rūpamacintyametat
kiñcātivīryamasurakṣayakāri bhūri ।
kiṃ cāhaveṣu caritāni tavāti yāni
sarveṣu devyasuradevagaṇādikeṣu ॥ 6॥

hetuḥ samastajagatāṃ triguṇāpi doṣai-
rna jñāyase hariharādibhirapyapārā ।
sarvāśrayākhilamidaṃ jagadaṃśabhūta-
mavyākṛtā hi paramā prakṛtistvamādyā ॥ 7॥

yasyāḥ samastasuratā samudīraṇena
tṛptiṃ prayāti sakaleṣu makheṣu devi ।
svāhāsi vai pitṛgaṇasya ca tṛptihetu-
ruccāryase tvamata eva janaiḥ svadhā ca ॥ 8॥

yā muktiheturavicintyamahāvratā tvaṃ
abhyasyase suniyatendriyatattvasāraiḥ ।
mokṣārthibhirmunibhirastasamastadoṣai-
rvidyāsi sā bhagavatī paramā hi devi ॥ 9॥

śabdātmikā suvimalargyajuṣāṃ nidhāna-
mudgītharamyapadapāṭhavatāṃ ca sāmnām ।
devi trayī bhagavatī bhavabhāvanāya
vārtāsi sarvajagatāṃ paramārtihantrī ॥ 10॥

medhāsi devi viditākhilaśāstrasārā
durgāsi durgabhavasāgaranaurasaṅgā ।
śrīḥ kaiṭabhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimaulikṛtapratiṣṭhā ॥ 11॥

īṣatsahāsamamalaṃ paripūrṇacandra-
bimbānukāri kanakottamakāntikāntam ।
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa ॥ 12॥

dṛṣṭvā tu devi kupitaṃ bhrukuṭīkarāla-
mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ ।
prāṇān mumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena ॥ 13॥

devi prasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni ।
vijñātametadadhunaiva yadastameta-
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya ॥ 14॥

te sammatā janapadeṣu dhanāni teṣāṃ
teṣāṃ yaśāṃsi na ca sīdati bandhuvargaḥ ।
dhanyāsta eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā ॥ 15॥

dharmyāṇi devi sakalāni sadaiva karmā-
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti ।
svargaṃ prayāti ca tato bhavatī prasādā-
llokatraye'pi phaladā nanu devi tena ॥ 16॥

durge smṛtā harasi bhītimaśeṣajantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi ।
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā ॥ 17॥

ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam ।
saṅgrāmamṛtyumadhigamya divaṃ prayāntu
matveti nūnamahitānvinihaṃsi devi ॥ 18॥

dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariṣu yatprahiṇoṣi śastram ।
lokānprayāntu ripavo'pi hi śastrapūtā
itthaṃ matirbhavati teṣvahiteṣusādhvī ॥ 19॥

khaḍgaprabhānikaravisphuraṇaistathograiḥ
śūlāgrakāntinivahena dṛśo'surāṇām ।
yannāgatā vilayamaṃśumadindukhaṇḍa-
yogyānanaṃ tava vilokayatāṃ tadetat ॥ 20॥

durvṛttavṛttaśamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ ।
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham ॥ 21॥

kenopamā bhavatu te'sya parākramasya
rūpaṃ ca śatrubhayakāryatihāri kutra ।
citte kṛpā samaraniṣṭhuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye'pi ॥ 22॥

trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te'pi hatvā ।
nītā divaṃ ripugaṇā bhayamapyapāstam
asmākamunmadasurāribhavaṃ namaste ॥ 23॥

śūlena pāhi no devi pāhi khaḍgena cāmbike ।
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca ॥ 24॥

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe ।
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari ॥ 25॥

saumyāni yāni rūpāṇi trailokye vicaranti te ।
yāni cātyantaghorāṇi tai rakṣāsmāṃstathā bhuvam ॥ 26॥

khaḍgaśūlagadādīni yāni cāstrāni te'mbike ।
karapallavasaṅgīni tairasmānrakṣa sarvataḥ ॥ 27॥

ṛṣiruvāca ॥ 28॥

evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ ।
arcitā jagatāṃ dhātrī tathā gandhānulepanaiḥ ॥ 29॥

bhaktyā samastaistridaśairdivyairdhūpaiḥ sudhūpitā ।
prāha prasādasumukhī samastān praṇatān surān ॥ 30॥

devyuvāca ॥ 31॥

vriyatāṃ tridaśāḥ sarve yadasmatto'bhivāñchitam ।
dadāmyahamatiprītyā stavairebhiḥ supūjitā ॥ 32॥

devā ūcuḥ ॥ 33॥

bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate ॥ 34॥

yadayaṃ nihataḥ śatrurasmākaṃ mahiṣāsuraḥ ।
yadi cāpi varo deyastvayāsmākaṃ maheśvari ॥ 35॥

saṃsmṛtā saṃsmṛtā tvaṃ no hiṃsethāḥ paramāpadaḥ ।
yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane ॥ 36॥

tasya vittarddhivibhavairdhanadārādisampadām ।
vṛddhaye'smatprasannā tvaṃ bhavethāḥ sarvadāmbike ॥ 37॥

ṛṣiruvāca ॥ 38॥

iti prasāditā devairjagato'rthe tathātmanaḥ ।
tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa ॥ 39॥

ityetatkathitaṃ bhūpa sambhūtā sā yathā purā ।
devī devaśarīrebhyo jagattrayahitaiṣiṇī ॥ 40॥

punaśca gaurīdehātsā samudbhūtā yathābhavat ।
vadhāya duṣṭadaityānāṃ tathā śumbhaniśumbhayoḥ ॥ 41॥

rakṣaṇāya ca lokānāṃ devānāmupakāriṇī ।
tacchṛṇuṣva mayākhyātaṃ yathāvatkathayāmi te ॥ 42॥

॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare
devīmāhātmye śakrādistutirnāma caturtho'dhyāyaḥ ॥ 4॥

Devī Māhātmyam: Chapter 5 (The Devī’s Conversation With the Messenger)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

uttaracaritra mahāsarasvatī dhyanam

ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ
hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām ।
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ॥

atha pañcamo'dhyāyaḥ

oṁ ṛṣiruvāca ॥ 1॥

purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ ।
trailokyaṃ yajñabhāgāśca hṛtā madabalāśrayāt ॥ 2॥

tāveva sūryatāṃ tadvadadhikāraṃ tathaindavam ।
kauberamatha yāmyaṃ ca cakrāte varuṇasya ca ॥ 3॥

tāveva pavanarddhiṃ ca cakraturvahnikarma ca ।
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ ॥ 4॥

hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtāḥ ।
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitām ॥ 5॥

tayāsmākaṃ varo datto yathāpatsu smṛtākhilāḥ ।
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ ॥ 6॥

iti kṛtvā matiṃ devā himavantaṃ nageśvaram ।
jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ ॥ 7॥

devā ūcuḥ ॥ 8॥

namo devyai mahādevyai śivāyai satataṃ namaḥ ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥ 9॥

raudrāyai namo nityāyai gauryai dhātryai namo namaḥ ।
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ॥ 10॥

kalyāṇyai praṇatāṃ vṛddhyai siddhyai kurmo namo namaḥ ।
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ ॥ 11॥

durgāyai durgapārāyai sārāyai sarvakāriṇyai ।
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ॥ 12॥

atisaumyātiraudrāyai natāstasyai namo namaḥ ।
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ॥ 13॥

yā devī sarvabhūteṣu viṣṇumāyeti śabditā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 14-16॥

yā devī sarvabhūteṣu cetanetyabhidhīyate ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 17-19॥

yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 20-22॥

yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 23-25॥

yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 26-28॥

yā devī sarvabhūteṣu chāyārūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 29-31॥

yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 32-34॥

yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 35-37॥

yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 38-40॥

yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 41-43॥

yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 44-46॥

yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 47-49॥

yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 50-52॥

yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 53-55॥

yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 56-58॥

yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 59-61॥

yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 62-64॥

yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 65-67॥

yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 68-70॥

yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 71-73॥

yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 74-76॥

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā ।
bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ ॥ 77॥

citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat ।
namastasyai namastasyai namastasyai namo namaḥ ॥ 78-80॥

stutā suraiḥ pūrvamabhīṣṭasaṃśrayā-
ttathā surendreṇa dineṣu sevitā ।
karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ ॥ 81॥

yā sāmprataṃ coddhatadaityatāpitai-
rasmābhirīśā ca surairnamasyate ।
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamramūrtibhiḥ ॥ 82॥

ṛṣiruvāca ॥ 83॥

evaṃ stavābhiyuktānāṃ devānāṃ tatra pārvatī ।
snātumabhyāyayau toye jāhnavyā nṛpanandana ॥ 84॥

sābravīttān surān subhrūrbhavadbhiḥ stūyate'tra kā ।
śarīrakośataścāsyāḥ samudbhūtābravīcchivā ॥ 85॥

stotraṃ mamaitatkriyate śumbhadaityanirākṛtaiḥ ।
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ ॥ 86॥

śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā ।
kauśikīti samasteṣu tato lokeṣu gīyate ॥ 87॥

tasyāṃ vinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī ।
kāliketi samākhyātā himācalakṛtāśrayā ॥ 88॥

tato'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam ।
dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ ॥ 89॥

tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā ।
kāpyāste strī mahārāja bhāsayantī himācalam ॥ 90॥

naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam ।
jñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara ॥ 91॥

strīratnamaticārvaṅgī dyotayantī diśastviṣā ।
sā tu tiṣṭhati daityendra tāṃ bhavān draṣṭumarhati ॥ 92॥

yāni ratnāni maṇayo gajāśvādīni vai prabho ।
trailokye tu samastāni sāmprataṃ bhānti te gṛhe ॥ 93॥

airāvataḥ samānīto gajaratnaṃ purandarāt ।
pārijātataruścāyaṃ tathaivoccaiḥśravā hayaḥ ॥ 94॥

vimānaṃ haṃsasaṃyuktametattiṣṭhati te'ṅgaṇe ।
ratnabhūtamihānītaṃ yadāsīdvedhaso'dbhutam ॥ 95॥

nidhireṣa mahāpadmaḥ samānīto dhaneśvarāt ।
kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅkajām ॥ 96॥

chatraṃ te vāruṇaṃ gehe kāñcanasrāvi tiṣṭhati ।
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ ॥ 97॥

mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā ।
pāśaḥ salilarājasya bhrātustava parigrahe ॥ 98॥

niśumbhasyābdhijātāśca samastā ratnajātayaḥ ।
vahnirapi dadau tubhyamagniśauce ca vāsasī ॥ 99॥

evaṃ daityendra ratnāni samastānyāhṛtāni te ।
strīratnameṣā kalyāṇī tvayā kasmānna gṛhyate ॥ 100॥

ṛṣiruvāca ॥ 101॥

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ ।
preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuram ॥ 102॥

iti ceti ca vaktavyā sā gatvā vacanānmama ।
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu ॥ 103॥

sa tatra gatvā yatrāste śailoddeśe'tiśobhane ।
sā devī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā ॥ 104॥

dūta uvāca ॥ 105॥

devi daityeśvaraḥ śumbhastrailokye parameśvaraḥ ।
dūto'haṃ preṣitastena tvatsakāśamihāgataḥ ॥ 106॥

avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu ।
nirjitākhiladaityāriḥ sa yadāha śṛṇuṣva tat ॥ 107॥

mama trailokyamakhilaṃ mama devā vaśānugāḥ ।
yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ॥ 108॥

trailokye vararatnāni mama vaśyānyaśeṣataḥ ।
tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanam ॥ 109॥

kṣīrodamathanodbhūtamaśvaratnaṃ mamāmaraiḥ ।
uccaiḥśravasasaṃjñaṃ tatpraṇipatya samarpitam ॥ 110॥

yāni cānyāni deveṣu gandharveṣūrageṣu ca ।
ratnabhūtāni bhūtāni tāni mayyeva śobhane ॥ 111॥

strīratnabhūtāṃ tvāṃ devi loke manyāmahe vayam ।
sā tvamasmānupāgaccha yato ratnabhujo vayam ॥ 112॥

māṃ vā mamānujaṃ vāpi niśumbhamuruvikramam ।
bhaja tvaṃ cañcalāpāṅgi ratnabhūtāsi vai yataḥ ॥ 113॥

paramaiśvaryamatulaṃ prāpsyase matparigrahāt ।
etadbuddhyā samālocya matparigrahatāṃ vraja ॥ 114॥

ṛṣiruvāca ॥ 115॥

ityuktā sā tadā devī gambhīrāntaḥsmitā jagau ।
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat ॥ 116॥

devyuvāca ॥ 117॥

satyamuktaṃ tvayā nātra mithyā kiñcittvayoditam ।
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ ॥ 118॥

kiṃ tvatra yatpratijñātaṃ mithyā tatkriyate katham ।
śrūyatāmalpabuddhitvātpratijñā yā kṛtā purā ॥ 119॥

yo māṃ jayati saṅgrāme yo me darpaṃ vyapohati ।
yo me pratibalo loke sa me bhartā bhaviṣyati ॥ 120॥

tadāgacchatu śumbho'tra niśumbho vā mahābalaḥ ।
māṃ jitvā kiṃ cireṇātra pāṇiṃ gṛhṇātu me laghu ॥ 121॥

dūta uvāca ॥ 122॥

avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ ।
trailokye kaḥ pumāṃstiṣṭhedagre śumbhaniśumbhayoḥ ॥ 123॥

anyeṣāmapi daityānāṃ sarve devā na vai yudhi ।
tiṣṭhanti sammukhe devi kiṃ punaḥ strī tvamekikā ॥ 124॥

indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge ।
śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham ॥ 125॥

sā tvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ ।
keśākarṣaṇanirdhūtagauravā mā gamiṣyasi ॥ 126॥

devyuvāca ॥ 127॥

evametad balī śumbho niśumbhaścātvīryavān ।
kiṃ karomi pratijñā me yadanālocitā purā ॥ 128॥

sa tvaṃ gaccha mayoktaṃ te yadetatsarvamādṛtaḥ ।
tadācakṣvāsurendrāya sa ca yuktaṃ karotu yat ॥ 129॥

॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
devyā dūtasaṃvādo nāma pañcamo'dhyāyaḥ ॥ 5॥

Devī Māhātmyam: Chapter 6 (The Slaying of Dhūmralocana)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

ṣaṣṭho'dhyāyaḥ

ṛṣiruvāca ॥ 1॥

ityākarṇya vaco devyāḥ sa dūto'marṣapūritaḥ ।
samācaṣṭa samāgamya daityarājāya vistarāt ॥ 2॥

tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ ।
sakrodhaḥ prāha daityānāmadhipaṃ dhūmralocanam ॥ 3॥

he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ ।
tāmānaya balādduṣṭāṃ keśākarṣaṇavihvalām ॥ 4॥

tatparitrāṇadaḥ kaścidyadi vottiṣṭhate'paraḥ ।
sa hantavyo'maro vāpi yakṣo gandharva eva vā ॥ 5॥

ṛṣiruvāca ॥ 6॥

tenājñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ ।
vṛtaḥ ṣaṣṭyā sahasrāṇāmasurāṇāṃ drutaṃ yayau ॥ 7॥

sa dṛṣṭvā tāṃ tato devīṃ tuhinācalasaṃsthitām ।
jagādoccaiḥ prayāhīti mūlaṃ śumbhaniśumbhayoḥ ॥ 8॥

na cetprītyādya bhavatī madbhartāramupaiṣyati ।
tato balānnayāmyeṣa keśākarṣaṇavihvalām ॥ 9॥

devyuvāca ॥ 10॥

daityeśvareṇa prahito balavānbalasaṃvṛtaḥ ।
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham ॥ 11॥

ṛṣiruvāca ॥ 12॥

ityuktaḥ so'bhyadhāvattāmasuro dhūmralocanaḥ ।
huṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā ॥ 13॥

atha kruddhaṃ mahāsainyamasurāṇāṃ tathāmbikā ।
vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ ॥ 14॥

tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam ।
papātāsurasenāyāṃ siṃho devyāḥ svavāhanaḥ ॥ 15॥

kāṃścitkaraprahāreṇa daityānāsyena cāparān ।
ākrāntyā cādhareṇānyān jaghāna sa mahāsurān ॥ 16॥

keṣāñcitpāṭayāmāsa nakhaiḥ koṣṭhāni kesarī ।
tathā talaprahāreṇa śirāṃsi kṛtavānpṛthak ॥ 17॥

vicchinnabāhuśirasaḥ kṛtāstena tathāpare ।
papau ca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ ॥ 18॥

kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā ।
tena kesariṇā devyā vāhanenātikopinā ॥ 19॥

śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam ।
balaṃ ca kṣayitaṃ kṛtsnaṃ devīkesariṇā tataḥ ॥ 20॥

cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ ।
ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau ॥ 21॥

he caṇḍa he muṇḍa balairbahubhiḥ parivāritau ।
tatra gacchata gatvā ca sā samānīyatāṃ laghu ॥ 22॥

keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi ।
tadāśeṣāyudhaiḥ sarvairasurairvinihanyatām ॥ 23॥

tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite ।
śīghramāgamyatāṃ baddhvā gṛhītvā tāmathāmbikām ॥ 24॥

॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
dhūmralocanavadho nāma ṣaṣṭho'dhyāyaḥ ॥ 6॥

Devī Māhātmyam: Chapter 7 (The Slaying of Caṇḍa and Muṇḍa)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

saptamo'dhyāyaḥ

ṛṣiruvāca ॥ 1॥

ājñaptāste tato daityāścaṇḍamuṇḍapurogamāḥ ।
caturaṅgabalopetā yayurabhyudyatāyudhāḥ ॥ 2॥

dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām ।
siṃhasyopari śailendraśṛṅge mahati kāñcane ॥ 3॥

te dṛṣṭvā tāṃ samādātumudyamaṃ cakrurudyatāḥ ।
ākṛṣṭacāpāsidharāstathānye tatsamīpagāḥ ॥ 4॥

tataḥ kopaṃ cakāroccairambikā tānarīnprati ।
kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā ॥ 5॥

bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam ।
kālī karālavadanā viniṣkrāntāsipāśinī ॥ 6॥

vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā ।
dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā ॥ 7॥

ativistāravadanā jihvālalanabhīṣaṇā ।
nimagnāraktanayanā nādāpūritadiṅmukhā ॥ 8॥

sā vegenābhipatitā ghātayantī mahāsurān ।
sainye tatra surārīṇāmabhakṣayata tadbalam ॥ 9॥

pārṣṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān ।
samādāyaikahastena mukhe cikṣepa vāraṇān ॥ 10॥

tathaiva yodhaṃ turagai rathaṃ sārathinā saha ।
nikṣipya vaktre daśanaiścarvayantyatibhairavam ॥ 11॥

ekaṃ jagrāha keśeṣu grīvāyāmatha cāparam ।
pādenākramya caivānyamurasānyamapothayat ॥ 12॥

tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ ।
mukhena jagrāha ruṣā daśanairmathitānyapi ॥ 13॥

balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanām ।
mamardābhakṣayaccānyānanyāṃścātāḍayattadā ॥ 14॥

asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ ।
jagmurvināśamasurā dantāgrābhihatāstathā ॥ 15॥

kṣaṇena tadbalaṃ sarvamasurāṇāṃ nipātitam ।
dṛṣṭvā caṇḍo'bhidudrāva tāṃ kālīmatibhīṣaṇām ॥ 16॥

śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ ।
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ ॥ 17॥

tāni cakrāṇyanekāni viśamānāni tanmukham ।
babhuryathārkabimbāni subahūni ghanodaram ॥ 18॥

tato jahāsātiruṣā bhīmaṃ bhairavanādinī ।
kālī karālavaktrāntardurdarśadaśanojjvalā ॥ 19॥

utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata ।
gṛhītvā cāsya keśeṣu śirastenāsinācchinat ॥ 20॥

atha muṇḍo'bhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam ।
tamapyapātayadbhūmau sā khaḍgābhihataṃ ruṣā ॥ 21॥

hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam ।
muṇḍaṃ ca sumahāvīryaṃ diśo bheje bhayāturam ॥ 22॥

śiraścaṇḍasya kālī ca gṛhītvā muṇḍameva ca ।
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām ॥ 23॥

mayā tavātropahṛtau caṇḍamuṇḍau mahāpaśū ।
yuddhayajñe svayaṃ śumbhaṃ niśumbhaṃ ca haniṣyasi ॥ 24॥

ṛṣiruvāca ॥ 25॥

tāvānītau tato dṛṣṭvā caṇḍamuṇḍau mahāsurau ।
uvāca kālīṃ kalyāṇī lalitaṃ caṇḍikā vacaḥ ॥ 26॥

yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā ।
cāmuṇḍeti tato loke khyātā devī bhaviṣyasi ॥ 27॥

॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ ॥ 7॥

Devī Māhātmyam: Chapter 8 (The Slaying of Raktabīja)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

aṣṭamo'dhyāyaḥ

ṛṣiruvāca ॥ 1॥

caṇḍe ca nihate daitye muṇḍe ca vinipātite ।
bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ ॥ 2॥

tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān ।
udyogaṃ sarvasainyānāṃ daityānāmādideśa ha ॥ 3॥

adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ ।
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ ॥ 4॥

koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai ।
śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamājñayā ॥ 5॥

kālakā daurhṛdā maurvāḥ kālikeyāstathāsurāḥ ।
yuddhāya sajjā niryāntu ājñayā tvaritā mama ॥ 6॥

ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ ।
nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ ॥ 7॥

āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam ।
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ॥ 8॥

tataḥ siṃho mahānādamatīva kṛtavānnṛpa ।
ghaṇṭāsvanena tānnādānambikā copabṛṃhayat ॥ 9॥

dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā ।
ninādairbhīṣaṇaiḥ kālī jigye vistāritānanā ॥ 10॥

taṃ ninādamupaśrutya daityasainyaiścaturdiśam ।
devī siṃhastathā kālī saroṣaiḥ parivāritāḥ ॥ 11॥

etasminnantare bhūpa vināśāya suradviṣām ।
bhavāyāmarasiṃhānāmativīryabalānvitāḥ ॥ 12॥

brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ ।
śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ ॥ 13॥

yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam ।
tadvadeva hi tacchaktirasurānyoddhumāyayau ॥ 14॥

haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ ।
āyātā brahmaṇaḥ śaktirbrahmāṇī sābhidhīyate ॥ 15॥

māheśvarī vṛṣārūḍhā triśūlavaradhāriṇī ।
mahāhivalayā prāptā candrarekhāvibhūṣaṇā ॥ 16॥

kaumārī śaktihastā ca mayūravaravāhanā ।
yoddhumabhyāyayau daityānambikā guharūpiṇī ॥ 17॥

tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā ।
śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau ॥ 18॥

yajñavārāhamatulaṃ rūpaṃ yā bibhrato hareḥ ।
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ॥ 19॥

nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ ।
prāptā tatra saṭākṣepakṣiptanakṣatrasaṃhatiḥ ॥ 20॥

vajrahastā tathaivaindrī gajarājopari sthitā ।
prāptā sahasranayanā yathā śakrastathaiva sā ॥ 21॥

tataḥ parivṛtastābhirīśāno devaśaktibhiḥ ।
hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikām ॥ 22॥

tato devīśarīrāttu viniṣkrāntātibhīṣaṇā ।
caṇḍikā śaktiratyugrā śivāśataninādinī ॥ 23॥

sā cāha dhūmrajaṭilamīśānamaparājitā ।
dūta tvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ ॥ 24॥

brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau ।
ye cānye dānavāstatra yuddhāya samupasthitāḥ ॥ 25॥

trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ ।
yūyaṃ prayāta pātālaṃ yadi jīvitumicchatha ॥ 26॥

balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ ।
tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ ॥ 27॥

yato niyukto dautyena tayā devyā śivaḥ svayam ।
śivadūtīti loke'smiṃstataḥ sā khyātimāgatā ॥ 28॥

te'pi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ ।
amarṣāpūritā jagmuryatra kātyāyanī sthitā ॥ 29॥

tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ ।
vavarṣuruddhatāmarṣāstāṃ devīmamarārayaḥ ॥ 30॥

sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān ।
ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ ॥ 31॥

tasyāgratastathā kālī śūlapātavidāritān ।
khaṭvāṅgapothitāṃścārīnkurvatī vyacarattadā ॥ 32॥

kamaṇḍalujalākṣepahatavīryān hataujasaḥ ।
brahmāṇī cākarocchatrūnyena yena sma dhāvati ॥ 33॥

māheśvarī triśūlena tathā cakreṇa vaiṣṇavī ।
daityāñjaghāna kaumārī tathā śaktyātikopanā ॥ 34॥

aindrī kuliśapātena śataśo daityadānavāḥ ।
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ ॥ 35॥

tuṇḍaprahāravidhvastā daṃṣṭrāgrakṣatavakṣasaḥ ।
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ ॥ 36॥

nakhairvidāritāṃścānyān bhakṣayantī mahāsurān ।
nārasiṃhī cacārājau nādāpūrṇadigambarā ॥ 37॥

caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ ।
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā ॥ 38॥

iti mātṛgaṇaṃ kruddhaṃ mardayantaṃ mahāsurān ।
dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ ॥ 39॥

palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān ।
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ॥ 40॥

raktabinduryadā bhūmau patatyasya śarīrataḥ ।
samutpatati medinyāṃ tatpramāṇastadāsuraḥ ॥ 41॥

yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ ।
tataścaindrī svavajreṇa raktabījamatāḍayat ॥ 42॥

kuliśenāhatasyāśu bahu susrāva śoṇitam ।
samuttasthustato yodhāstadrūpāstatparākramāḥ ॥ 43॥

yāvantaḥ patitāstasya śarīrādraktabindavaḥ ।
tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ ॥ 44॥

te cāpi yuyudhustatra puruṣā raktasambhavāḥ ।
samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇam ॥ 45॥

punaśca vajrapātena kṣatamasya śiro yadā ।
vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ ॥ 46॥

vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha ।
gadayā tāḍayāmāsa aindrī tamasureśvaram ॥ 47॥

vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ ।
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ॥ 48॥

śaktyā jaghāna kaumārī vārāhī ca tathāsinā ।
māheśvarī triśūlena raktabījaṃ mahāsuram ॥ 49॥

sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak ।
mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ ॥ 50॥

tasyāhatasya bahudhā śaktiśūlādibhirbhuvi ।
papāta yo vai raktaughastenāsañchataśo'surāḥ ॥ 51॥

taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat ।
vyāptamāsīttato devā bhayamājagmuruttamam ॥ 52॥

tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāhasatvaram ।
uvāca kālīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru ॥ 53॥

macchastrapātasambhūtān raktabindūn mahāsurān ।
raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā ॥ 54॥

bhakṣayantī cara raṇe tadutpannānmahāsurān ।
evameṣa kṣayaṃ daityaḥ kṣeṇarakto gamiṣyati ॥ 55॥

bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare ।
ityuktvā tāṃ tato devī śūlenābhijaghāna tam ॥ 56॥

mukhena kālī jagṛhe raktabījasya śoṇitam ।
tato'sāvājaghānātha gadayā tatra caṇḍikām ॥ 57॥

na cāsyā vedanāṃ cakre gadāpāto'lpikāmapi ।
tasyāhatasya dehāttu bahu susrāva śoṇitam ॥ 58॥

yatastatastadvaktreṇa cāmuṇḍā sampratīcchati ।
mukhe samudgatā ye'syā raktapātānmahāsurāḥ ॥ 59॥

tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ।
devī śūlena vajreṇa bāṇairasibhirṛṣṭibhiḥ ॥ 60॥

jaghāna raktabījaṃ taṃ cāmuṇḍāpītaśoṇitam ।
sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ ॥ 61॥

nīraktaśca mahīpāla raktabījo mahāsuraḥ ।
tataste harṣamatulamavāpustridaśā nṛpa ॥ 62॥

teṣāṃ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ ॥ 63॥

॥ iti śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
raktabījavadho nāmāṣṭamo'dhyāyaḥ ॥ 8॥

Devī Māhātmyam: Chapter 9 (The Slaying of Niśumbha)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

navamo'dhyāyaḥ

rājovāca ॥ 1॥

vicitramidamākhyātaṃ bhagavan bhavatā mama ।
devyāścaritamāhātmyaṃ raktabījavadhāśritam ॥ 2॥

bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite ।
cakāra śumbho yatkarma niśumbhaścātikopanaḥ ॥ 3॥

ṛṣiruvāca ॥ 4॥

cakāra kopamatulaṃ raktabīje nipātite ।
śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave ॥ 5॥

hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan ।
abhyadhāvanniśumbho'tha mukhyayāsurasenayā ॥ 6॥

tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ ।
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ ॥ 7॥

ājagāma mahāvīryaḥ śumbho'pi svabalairvṛtaḥ ।
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddhaṃ tu mātṛbhiḥ ॥ 8॥

tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ ।
śaravarṣamatīvograṃ meghayoriva varṣatoḥ ॥ 9॥

cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ ।
tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau ॥ 10॥

niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham ।
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam ॥ 11॥

tāḍite vāhane devī kṣurapreṇāsimuttamam ।
niśumbhasyāśu ciccheda carma cāpyaṣṭacandrakam ॥ 12॥

chinne carmaṇi khaḍge ca śaktiṃ cikṣepa so'suraḥ ।
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām ॥ 13॥

kopādhmāto niśumbho'tha śūlaṃ jagrāha dānavaḥ ।
āyātaṃ muṣṭipātena devī taccāpyacūrṇayat ॥ 14॥

āvidyātha gadāṃ so'pi cikṣepa caṇḍikāṃ prati ।
sāpi devyā triśūlena bhinnā bhasmatvamāgatā ॥ 15॥

tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavam ।
āhatya devī bāṇaughairapātayata bhūtale ॥ 16॥

tasminnipatite bhūmau niśumbhe bhīmavikrame ।
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām ॥ 17॥

sa rathasthastathātyuccairgṛhītaparamāyudhaiḥ ।
bhujairaṣṭābhiratulairvyāpyāśeṣaṃ babhau nabhaḥ ॥ 18॥

tamāyāntaṃ samālokya devī śaṅkhamavādayat ।
jyāśabdaṃ cāpi dhanuṣaścakārātīva duḥsaham ॥ 19॥

pūrayāmāsa kakubho nijaghaṇṭāsvanena ca ।
samastadaityasainyānāṃ tejovadhavidhāyinā ॥ 20॥

tataḥ siṃho mahānādaistyājitebhamahāmadaiḥ ।
pūrayāmāsa gaganaṃ gāṃ tathopadiśo daśa ॥ 21॥

tataḥ kālī samutpatya gaganaṃ kṣmāmatāḍayat ।
karābhyāṃ tanninādena prāksvanāste tirohitāḥ ॥ 22॥

aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha ।
vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau ॥ 23॥

durātmaṃstiṣṭha tiṣṭheti vyājahārāmbikā yadā ।
tadā jayetyabhihitaṃ devairākāśasaṃsthitaiḥ ॥ 24॥

śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā ।
āyāntī vahnikūṭābhā sā nirastā maholkayā ॥ 25॥

siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram ।
nirghātaniḥsvano ghoro jitavānavanīpate ॥ 26॥

śumbhamuktāñcharāndevī śumbhastatprahitāñcharān ।
ciccheda svaśarairugraiḥ śataśo'tha sahasraśaḥ ॥ 27॥

tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam ।
sa tadābhihato bhūmau mūrcchito nipapāta ha ॥ 28॥

tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ ।
ājaghāna śarairdevīṃ kālīṃ kesariṇaṃ tathā ॥ 29॥

punaśca kṛtvā bāhūnāmayutaṃ danujeśvaraḥ ।
cakrāyudhena ditijaśchādayāmāsa caṇḍikām ॥ 30॥

tato bhagavatī kruddhā durgā durgārtināśinī ।
ciccheda tāni cakrāṇi svaśaraiḥ sāyakāṃśca tān ॥ 31॥

tato niśumbho vegena gadāmādāya caṇḍikām ।
abhyadhāvata vai hantuṃ daityasainyasamāvṛtaḥ ॥ 32॥

tasyāpatata evāśu gadāṃ ciccheda caṇḍikā ।
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade ॥ 33॥

śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam ।
hṛdi vivyādha śūlena vegāviddhena caṇḍikā ॥ 34॥

bhinnasya tasya śūlena hṛdayānniḥsṛto'paraḥ ।
mahābalo mahāvīryastiṣṭheti puruṣo vadan ॥ 35॥

tasya niṣkrāmato devī prahasya svanavattataḥ ।
śiraściccheda khaḍgena tato'sāvapatadbhuvi ॥ 36॥

tataḥ siṃhaścakhādogradaṃṣṭrākṣuṇṇaśirodharān ।
asurāṃstāṃstathā kālī śivadūtī tathāparān ॥ 37॥

kaumārīśaktinirbhinnāḥ kecinneśurmahāsurāḥ ।
brahmāṇīmantrapūtena toyenānye nirākṛtāḥ ॥ 38॥

māheśvarītriśūlena bhinnāḥ petustathāpare ।
vārāhītuṇḍaghātena keciccūrṇīkṛtā bhuvi ॥ 39॥

khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ ।
vajreṇa caindrīhastāgravimuktena tathāpare ॥ 40॥

kecidvineśurasurāḥ kecinnaṣṭā mahāhavāt ।
bhakṣitāścāpare kālīśivadūtīmṛgādhipaiḥ ॥ 41॥

॥ iti śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
niśumbhavadho nāma navamo'dhyāyaḥ ॥ 9॥

Devī Māhātmyam: Chapter 10 (The Slaying of Śumbha)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

daśamo'dhyāyaḥ

ṛṣiruvāca ॥ 1॥

niśumbhaṃ nihataṃ dṛṣṭvā bhrātaraṃ prāṇasammitam ।
hanyamānaṃ balaṃ caiva śumbhaḥ kruddho'bravīdvacaḥ ॥ 2॥

balāvalepaduṣṭe tvaṃ mā durge garvamāvaha ।
anyāsāṃ balamāśritya yuddhyase cātimāninī ॥ 3॥

devyuvāca ॥ 4॥

ekaivāhaṃ jagatyatra dvitīyā kā mamāparā ।
paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ ॥ 5॥

tataḥ samastāstā devyo brahmāṇīpramukhā layam ।
tasyā devyāstanau jagmurekaivāsīttadāmbikā ॥ 6॥

devyuvāca ॥ 7॥

ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā ।
tatsaṃhṛtaṃ mayaikaiva tiṣṭhāmyājau sthiro bhava ॥ 8॥

ṛṣiruvāca ॥ 9॥

tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ ।
paśyatāṃ sarvadevānāmasurāṇāṃ ca dāruṇam ॥ 10॥

śaravarṣaiḥ śitaiḥ śastraistathāstraiścaiva dāruṇaiḥ ।
tayoryuddhamabhūdbhūyaḥ sarvalokabhayaṅkaram ॥ 11॥

divyānyastrāṇi śataśo mumuce yānyathāmbikā ।
babhañja tāni daityendrastatpratīghātakartṛbhiḥ ॥ 12॥

muktāni tena cāstrāṇi divyāni parameśvarī ।
babhañja līlayaivograhuṅkāroccāraṇādibhiḥ ॥ 13॥

tataḥ śaraśatairdevīmācchādayata so'suraḥ ।
sāpi tatkupitā devī dhanuściccheda ceṣubhiḥ ॥ 14॥

chinne dhanuṣi daityendrastathā śaktimathādade ।
ciccheda devī cakreṇa tāmapyasya kare sthitām ॥ 15॥

tataḥ khaḍgamupādāya śatacandraṃ ca bhānumat ।
abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ ॥ 16॥

tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā ।
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam ।
aśvāṃśca pātayāmāsa rathaṃ sārathinā saha ॥ 17॥

hatāśvaḥ sa tadā daityaśchinnadhanvā visārathiḥ ।
jagrāha mudgaraṃ ghoramambikānidhanodyataḥ ॥ 18॥

cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ ।
tathāpi so'bhyadhāvattāṃ muṣṭimudyamya vegavān ॥ 19॥

sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅgavaḥ ।
devyāstaṃ cāpi sā devī talenorasyatāḍayat ॥ 20॥

talaprahārābhihato nipapāta mahītale ।
sa daityarājaḥ sahasā punareva tathotthitaḥ ॥ 21॥

utpatya ca pragṛhyoccairdevīṃ gaganamāsthitaḥ ।
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā ॥ 22॥

niyuddhaṃ khe tadā daityaścaṇḍikā ca parasparam ।
cakratuḥ prathamaṃ siddhamunivismayakārakam ॥ 23॥

tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha ।
utpāṭya bhrāmayāmāsa cikṣepa dharaṇītale ॥ 24॥

sa kṣipto dharaṇīṃ prāpya muṣṭimudyamya vegavān ।
abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā ॥ 25॥

tamāyāntaṃ tato devī sarvadaityajaneśvaram ।
jagatyāṃ pātayāmāsa bhittvā śūlena vakṣasi ॥ 26॥

sa gatāsuḥ papātorvyāṃ devī śūlāgravikṣataḥ ।
cālayan sakalāṃ pṛthvīṃ sābdhidvīpāṃ saparvatām ॥ 27॥

tataḥ prasannamakhilaṃ hate tasmin durātmani ।
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ ॥ 28॥

utpātameghāḥ solkā ye prāgāsaṃste śamaṃ yayuḥ ।
sarito mārgavāhinyastathāsaṃstatra pātite ॥ 29॥

tato devagaṇāḥ sarve harṣanirbharamānasāḥ ।
babhūvurnihate tasmin gandharvā lalitaṃ jaguḥ ॥ 30॥

avādayaṃstathaivānye nanṛtuścāpsarogaṇāḥ ।
vavuḥ puṇyāstathā vātāḥ suprabho'bhūddivākaraḥ ॥ 31॥

jajvaluścāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ ॥ 32॥

॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare
devīmāhātmye śumbhavadho nāma daśamo'dhyāyaḥ ॥ 10॥

Devī Māhātmyam: Chapter 11 (Hymn to Nārāyaṇī)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

ekādaśo'dhyāyaḥ

ṛṣiruvāca ॥ 1॥

devyā hate tatra mahāsurendre sendrāḥ surā vahnipurogamāstām ।
kātyāyanīṃ tuṣṭuvuriṣṭalābhād vikāśivaktrābjavikāśitāśāḥ ॥ 2॥

devi prapannārtihare prasīda prasīda mātarjagato'khilasya ।
prasīda viśveśvari pāhi viśvaṃ tvamīśvarī devi carācarasya ॥ 3॥

ādhārabhūtā jagatastvamekā mahīsvarūpeṇa yataḥ sthitāsi ।
apāṃ svarūpasthitayā tvayaita-dāpyāyate kṛtsnamalaṅghyavīrye ॥ 4॥

tvaṃ vaiṣṇavīśaktiranantavīryā viśvasya bījaṃ paramāsi māyā ।
sammohitaṃ devi samastametat tvaṃ vai prasannā bhuvi muktihetuḥ ॥ 5॥

vidyāḥ samastāstava devi bhedāḥ striyaḥ samastāḥ sakalā jagatsu ।
tvayaikayā pūritamambayaitat kā te stutiḥ stavyaparāparoktiḥ ॥ 6॥

sarvabhūtā yadā devī bhuktimuktipradāyinī ।
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ ॥ 7॥

sarvasya buddhirūpeṇa janasya hṛdi saṃsthite ।
svargāpavargade devi nārāyaṇi namo'stu te ॥ 8॥

kalākāṣṭhādirūpeṇa pariṇāmapradāyini ।
viśvasyoparatau śakte nārāyaṇi namo'stu te ॥ 9॥

sarvamaṅgalamāṅgalye śive sarvārthasādhike ।
śaraṇye tryambake gauri nārāyaṇi namo'stu te ॥ 10॥

sṛṣṭisthitivināśānāṃ śaktibhūte sanātani ।
guṇāśraye guṇamaye nārāyaṇi namo'stu te ॥ 11॥

śaraṇāgatadīnārtaparitrāṇaparāyaṇe ।
sarvasyārtihare devi nārāyaṇi namo'stu te ॥ 12॥

haṃsayuktavimānasthe brahmāṇīrūpadhāriṇi ।
kauśāmbhaḥkṣarike devi nārāyaṇi namo'stu te ॥ 13॥

triśūlacandrāhidhare mahāvṛṣabhavāhini ।
māheśvarīsvarūpeṇa nārāyaṇi namo'stute ॥ 14॥

mayūrakukkuṭavṛte mahāśaktidhare'naghe ।
kaumārīrūpasaṃsthāne nārāyaṇi namo'stu te ॥ 15॥

śaṅkhacakragadāśārṅgagṛhītaparamāyudhe ।
prasīda vaiṣṇavīrūpe nārāyaṇi namo'stu te ॥ 16॥

gṛhītogramahācakre daṃṣṭroddhṛtavasundhare ।
varāharūpiṇi śive nārāyaṇi namo'stu te ॥ 17॥

nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame ।
trailokyatrāṇasahite nārāyaṇi namo'stu te ॥ 18॥

kirīṭini mahāvajre sahasranayanojjvale ।
vṛtraprāṇahare caindri nārāyaṇi namo'stu te ॥ 19॥

śivadūtīsvarūpeṇa hatadaityamahābale ।
ghorarūpe mahārāve nārāyaṇi namo'stu te ॥ 20॥

daṃṣṭrākarālavadane śiromālāvibhūṣaṇe ।
cāmuṇḍe muṇḍamathane nārāyaṇi namo'stu te ॥ 21॥

lakṣmi lajje mahāvidye śraddhe puṣṭi svadhe dhruve ।
mahārātri mahāmāye nārāyaṇi namo'stu te ॥ 22॥

medhe sarasvati vare bhūti bābhravi tāmasi ।
niyate tvaṃ prasīdeśe nārāyaṇi namo'stute ॥ 23॥

sarvasvarūpe sarveśe sarvaśaktisamanvite ।
bhayebhyastrāhi no devi durge devi namo'stu te ॥ 24॥

etatte vadanaṃ saumyaṃ locanatrayabhūṣitam ।
pātu naḥ sarvabhūtebhyaḥ kātyāyani namo'stu te ॥ 25॥

jvālākarālamatyugramaśeṣāsurasūdanam ।
triśūlaṃ pātu no bhīterbhadrakāli namo'stu te ॥ 26॥

hinasti daityatejāṃsi svanenāpūrya yā jagat ।
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva ॥ 27॥

asurāsṛgvasāpaṅkacarcitaste karojjvalaḥ ।
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam ॥ 28॥

rogānaśeṣānapahaṃsi tuṣṭā ruṣṭā tu kāmān sakalānabhīṣṭān ।
tvāmāśritānāṃ na vipannarāṇāṃ tvāmāśritā hyāśrayatāṃ prayānti ॥ 29॥

etatkṛtaṃ yatkadanaṃ tvayādya dharmadviṣāṃ devi mahāsurāṇām ।
rūpairanekairbahudhātmamūrtiṃ kṛtvāmbike tatprakaroti kānyā ॥ 30॥

vidyāsu śāstreṣu vivekadīpe-ṣvādyeṣu vākyeṣu ca kā tvadanyā ।
mamatvagarte'timahāndhakāre vibhrāmayatyetadatīva viśvam ॥ 31॥

rakṣāṃsi yatrograviṣāśca nāgā yatrārayo dasyubalāni yatra ।
dāvānalo yatra tathābdhimadhye tatra sthitā tvaṃ paripāsi viśvam ॥ 32॥

viśveśvari tvaṃ paripāsi viśvaṃ viśvātmikā dhārayasīha viśvam ।
viśveśavandyā bhavatī bhavanti viśvāśrayā ye tvayi bhaktinamrāḥ ॥ 33॥

devi prasīda paripālaya no'ribhīternityaṃ yathāsuravadhādadhunaiva sadyaḥ ।
pāpāni sarvajagatāṃ praśamaṃ nayāśu utpātapākajanitāṃśca mahopasargān ॥ 34॥

praṇatānāṃ prasīda tvaṃ devi viśvārtihāriṇi ।
trailokyavāsināmīḍye lokānāṃ varadā bhava ॥ 35॥

devyuvāca ॥ 36॥

varadāhaṃ suragaṇā varaṃ yanmanasecchatha ।
taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam ॥ 37॥

devā ūcuḥ ॥ 38॥

sarvābādhāpraśamanaṃ trailokyasyākhileśvari ।
evameva tvayā kāryamasmadvairivināśanam ॥ 39॥

devyuvāca ॥ 40॥

vaivasvate'ntare prāpte aṣṭāviṃśatime yuge ।
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau ॥ 41॥

nandagopagṛhe jātā yaśodāgarbhasambhavā ।
tatastau nāśayiṣyāmi vindhyācalanivāsinī ॥ 42॥

punarapyatiraudreṇa rūpeṇa pṛthivītale ।
avatīrya haniṣyāmi vaipracittāṃstu dānavān ॥ 43॥

bhakṣayantyāśca tānugrān vaipracittān mahāsurān ।
raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ ॥ 44॥

tato māṃ devatāḥ svarge martyaloke ca mānavāḥ ।
stuvanto vyāhariṣyanti satataṃ raktadantikām ॥ 45॥

bhūyaśca śatavārṣikyāmanāvṛṣṭyāmanambhasi ।
munibhiḥ saṃsmṛtā bhūmau sambhaviṣyāmyayonijā ॥ 46॥

tataḥ śatena netrāṇāṃ nirīkṣiṣyāmyahaṃ munīn ।
kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ ॥ 47॥

tato'hamakhilaṃ lokamātmadehasamudbhavaiḥ ।
bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇadhārakaiḥ ॥ 48॥

śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi ।
tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram ॥ 49॥

durgādevīti vikhyātaṃ tanme nāma bhaviṣyati ।
punaścāhaṃ yadā bhīmaṃ rūpaṃ kṛtvā himācale ॥ 50॥

rakṣāṃsi bhakṣayiṣyāmi munīnāṃ trāṇakāraṇāt ।
tadā māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ ॥ 51॥

bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati ।
yadāruṇākhyastrailokye mahābādhāṃ kariṣyati ॥ 52॥

tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsaṅkhyeyaṣaṭpadam ।
trailokyasya hitārthāya vadhiṣyāmi mahāsuram ॥ 53॥

bhrāmarīti ca māṃ lokāstadā stoṣyanti sarvataḥ ।
itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati ॥ 54॥

tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam ॥ 55॥

॥ iti śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
nārāyaṇīstutirnāmaikādaśo'dhyāyaḥ ॥ 11॥

Devī Māhātmyam: Chapter 12 (The Promise of Blessings)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

dvādaśo'dhyāyaḥ

devyuvāca ॥ 1॥

ebhiḥ stavaiśca māṃ nityaṃ stoṣyate yaḥ samāhitaḥ ।
tasyāhaṃ sakalāṃ bādhāṃ śamayiṣyāmyasaṃśayam ॥ 2॥

madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam ।
kīrtayiṣyanti ye tadvadvadhaṃ śumbhaniśumbhayoḥ ॥ 3॥

aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ caikacetasaḥ ।
śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam ॥ 4॥

na teṣāṃ duṣkṛtaṃ kiñcidduṣkṛtotthā na cāpadaḥ ।
bhaviṣyati na dāridryaṃ na caiveṣṭaviyojanam ॥ 5॥

śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ ।
na śastrānalatoyaughāt kadācit sambhaviṣyati ॥ 6॥

tasmānmamaitanmāhātmyaṃ paṭhitavyaṃ samāhitaiḥ ।
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ mahat ॥ 7॥

upasargānaśeṣāṃstu mahāmārīsamudbhavān ।
tathā trividhamutpātaṃ māhātmyaṃ śamayenmama ॥ 8॥

yatraitatpaṭhyate samyaṅnityamāyatane mama ।
sadā na tadvimokṣyāmi sānnidhyaṃ tatra me sthitam ॥ 9॥

balipradāne pūjāyāmagnikārye mahotsave ।
sarvaṃ mamaitanmāhātmyam uccāryaṃ śrāvyameva ca ॥ 10॥

jānatājānatā vāpi balipūjāṃ yathā kṛtām ।
pratīkṣiṣyāmyahaṃ prītyā vahnihomaṃ tathākṛtam ॥ 11॥

śaratkāle mahāpūjā kriyate yā ca vārṣikī ।
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ॥ 12॥

sarvābādhāvinirmukto dhanadhānyasamanvitaḥ ।
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ ॥ 13॥

śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ ।
parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān ॥ 14॥

ripavaḥ saṅkṣayaṃ yānti kalyāṇaṃ copapadyate ।
nandate ca kulaṃ puṃsāṃ māhātmyaṃ mama śṛṇvatām ॥ 15॥

śāntikarmaṇi sarvatra tathā duḥsvapnadarśane ।
grahapīḍāsu cogrāsu māhātmyaṃ śṛṇuyānmama ॥ 16॥

upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ ।
duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate ॥ 17॥

bālagrahābhibhūtānāṃ bālānāṃ śāntikārakam ।
saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam ॥ 18॥

durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param ।
rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam ॥ 19॥

sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam ।
paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ ॥ 20॥

viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam ।
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā ॥ 21॥

prītirme kriyate sāsmin sakṛduccarite śrute ।
śrutaṃ harati pāpāni tathārogyaṃ prayacchati ॥ 22॥

rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama ।
yuddheṣu caritaṃ yanme duṣṭadaityanibarhaṇam ॥ 23॥

tasmiñchrute vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate ।
yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ ॥ 24॥

brahmaṇā ca kṛtāstāstu prayacchantu śubhāṃ matim ।
araṇye prāntare vāpi dāvāgniparivāritaḥ ॥ 25॥

dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ ।
siṃhavyāghrānuyāto vā vane vā vanahastibhiḥ ॥ 26॥

rājñā kruddhena cājñapto vadhyo bandhagato'pi vā ।
āghūrṇito vā vātena sthitaḥ pote mahārṇave ॥ 27॥

patatsu cāpi śastreṣu saṅgrāme bhṛśadāruṇe ।
sarvābādhāsu ghorāsu vedanābhyardito'pi vā ॥ 28॥

smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt ।
mama prabhāvātsiṃhādyā dasyavo vairiṇastathā ॥ 29॥

dūrādeva palāyante smarataścaritaṃ mama ॥ 30॥

ṛṣiruvāca ॥ 31॥

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā ॥ 32॥

paśyatāṃeva devānāṃ tatraivāntaradhīyata ।
te'pi devā nirātaṅkāḥ svādhikārānyathā purā ॥ 33॥

yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ ।
daityāśca devyā nihate śumbhe devaripau yudhi ॥ 34॥

jagadvidhvaṃsini tasmin mahogre'tulavikrame ।
niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ ॥ 35॥

evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ ।
sambhūya kurute bhūpa jagataḥ paripālanam ॥ 36॥

tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate ।
sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati ॥ 37॥

vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara ।
mahākālyā mahākāle mahāmārīsvarūpayā ॥ 38॥

saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā ।
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī ॥ 39॥

bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe ।
saivābhāve tathālakṣmīrvināśāyopajāyate ॥ 40॥

stutā sampūjitā puṣpairdhūpagandhādibhistathā ।
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhām ॥ 41॥

॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare
devīmāhātmye phalastutirnāma dvādaśo'dhyāyaḥ ॥ 12॥

Devī Māhātmyam: Chapter 13 (The Granting of Boons to Suratha and the Merchant)


Image source: A Picture Book of the Devi Mahatmya, published Simon Ray, London, 2016

trayodaśo'dhyāyaḥ

ṛṣiruvāca ॥ 1॥

etatte kathitaṃ bhūpa devīmāhātmyamuttamam ।
evaṃ prabhāvā sā devī yayedaṃ dhāryate jagat ॥ 2॥

vidyā tathaiva kriyate bhagavadviṣṇumāyayā ।
tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ ॥ 3॥

mohyante mohitāścaiva mohameṣyanti cāpare ।
tāmupaihi mahārāja śaraṇaṃ parameśvarīm ॥ 4॥

ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā ॥ 5॥

mārkaṇḍeya uvāca ॥ 6॥

iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ ॥ 7॥

praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam ।
nirviṇṇo'timamatvena rājyāpaharaṇena ca ॥ 8॥

jagāma sadyastapase sa ca vaiśyo mahāmune ।
sandarśanārthamambāyā nadīpulinamāsthitaḥ ॥ 9॥

sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan ।
tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm ॥ 10॥

arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ ।
nirāhārau yatātmānau tanmanaskau samāhitau ॥ 11॥

dadatustau baliṃ caiva nijagātrāsṛgukṣitam ।
evaṃ samārādhayatostribhirvarṣairyatātmanoḥ ॥ 12॥

parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā ॥ 13॥

devyuvāca ॥ 14॥

yatprārthyate tvayā bhūpa tvayā ca kulanandana ।
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmite ॥ 15॥

mārkaṇḍeya uvāca ॥ 16॥

tato vavre nṛpo rājyamavibhraṃśyanyajanmani ।
atraiva ca nijaṃ rājyaṃ hataśatrubalaṃ balāt ॥ 17॥

so'pi vaiśyastato jñānaṃ vavre nirviṇṇamānasaḥ ।
mametyahamiti prājñaḥ saṅgavicyutikārakam ॥ 18॥

devyuvāca ॥ 19॥

svalpairahobhirnṛpate svaṃ rājyaṃ prāpsyate bhavān ॥ 20॥

hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati ॥ 21॥

mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ ॥ 22॥

sāvarṇiko manurnāma bhavānbhuvi bhaviṣyati ॥ 23॥

vaiśyavarya tvayā yaśca varo'smatto'bhivāñchitaḥ ॥ 24॥

taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati ॥ 25॥

mārkaṇḍeya uvāca ॥ 26॥

iti dattvā tayordevī yathābhilaṣitaṃ varam ।
babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā ॥ 27॥

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ ।
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ ॥ 28॥

॥ klīṃ oṁ ॥

॥ iti śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
surathavaiśyayorvarapradānaṃ nāma trayodaśo'dhyāyaḥ ॥ 13॥

॥ śrīsaptaśatīdevīmāhātmyaṃ samāptam ॥

॥ oṁ tat sat oṁ ॥

Devī Māhātmyam: Aparādhakṣamāpaṇa Stotram

oṁ

aparādhaśataṃ kṛtvā jagadambeti coccaret ।
yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ ॥ 1॥

sāparādho'smi śaraṇaṃ prāptastvāṃ jagadambike ।
idānīmanukampyo'haṃ yathecchasi tathā kuru ॥ 2॥

ajñānādvismṛterbhrāntyā yannyūnamadhikaṃ kṛtam ।
tatsarvaṃ kṣamyatāṃ devi prasīda parameśvari ॥ 3॥

kāmeśvari jaganmātaḥ saccidānandavigrahe ।
gṛhāṇārcāmimāṃ prītyā prasīda parameśvari ॥ 4॥

sarvarūpamayī devī sarvaṃ devīmayaṃ jagat ।
ato'haṃ viśvarūpāṃ tvāṃ namāmi parameśvarīm ॥ 5॥

yadakṣaraṃ paribhraṣṭaṃ mātrāhīnañca yadbhavet ।
pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmaheśvari ॥ 6॥

yadatra pāṭhe jagadambike mayā
visargabindvakṣarahīnamīritam ।
tadastu sampūrṇatamaṃ prasādataḥ
saṅkalpasiddhiśca sadaiva jāyatām ॥ 7॥

yanmātrābindubindudvitayapadapadadvandvavarṇādihīnaṃ
bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ।
mohādajñānato vā paṭhitamapaṭhitaṃ sāmprataṃ te stave'smin
tat sarvaṃ sāṅgamāstāṃ bhagavati varade tvatprasādāt prasīda ॥ 8॥

prasīda bhagavatyamba prasīda bhaktavatsale ।
prasādaṃ kuru me devi durge devi namo'stu te ॥ 9॥

॥ iti aparādhakṣamāpaṇastotraṃ samāptam ॥

॥ oṁ tat sat oṁ ॥

Devī Māhātmyam: Devī Sūktam

oṁ ahaṃ rudrebhirvasubhiścarāmyaha-
mādityairuta viśvadevaiḥ ।
ahaṃ mitrāvaruṇobhā bibharmyaha-
mindrāgnī ahamaśvinobhā ॥ 1 ॥

ahaṃ somamāhanasaṃ bibharmyahaṃ
tvaṣṭāramuta pūṣaṇaṃ bhagam ।
ahaṃ dadhāmi draviṇaṃ haviṣmate
suprāvye yajamānāya sunvate ॥ 2 ॥

ahaṃ rāṣṭrī saṅgamanī vasūnāṃ
cikituṣī prathamā yajñiyānām ।
tāṃ mā devā vyadadhuḥ purutrā
bhūristhātrāṃ bhūryāveśayantīm ॥ 3 ॥

mayā so annamatti yo vipaśyati
yaḥ prāṇiti ya īṃ śṛṇotyuktam ।
amantavo māṃ ta upakṣiyanti
śrudhi śruta śraddhivaṃ te vadāmi ॥ 4 ॥

ahameva svayamidaṃ vadāmi juṣṭaṃ
devebhiruta mānuṣebhiḥ ।
yaṃ kāmaye taṃ tamugraṃ kṛṇomi
taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām ॥ 5 ॥

ahaṃ rudrāya dhanurā tanomi
brahmadviṣe śarave hantavā u ।
ahaṃ janāya samadaṃ kṛṇomyahaṃ
dyāvāpṛthivī ā viveśa ॥ 6 ॥

ahaṃ suve pitaramasya mūrdhan
mama yonirapsvantaḥ samudre ।
tato vi tiṣṭhe bhuvanānu viśvo-
tāmūṃ dyāṃ varṣmaṇopa spṛśāmi ॥ 7 ॥

ahameva vāta iva pra vāmyā-
rabhamāṇā bhuvanāni viśvā ।
paro divā para enā pṛthivyai-
tāvatī mahinā saṃ babhūva ॥ 8 ॥

॥ iti ṛgvedoktaṃ devīsūktaṃ samāptam ॥

॥ oṁ tat sat oṁ ॥

Write a Reply...
© 2021 Amritananda Śrī Vidyā Online Forum. All rights reserved.