dhyānam
oṁ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām ।
yāṃ hantuṃ madhukaiṭbhau jalajabhūstuṣṭāva supte harau
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ ॥
prathamo'dhyāyaḥ
oṁ namaścaṇḍikāyai ॥
oṁ aiṃ mārkaṇḍeya uvāca ॥ 1॥
sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ ।
niśāmaya tadutpattiṃ vistarādgadato mama ॥ 2॥
mahāmāyānubhāvena yathā manvantarādhipaḥ ।
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ॥ 3॥
svārociṣe'ntare pūrvaṃ caitravaṃśasamudbhavaḥ ।
suratho nāma rājābhūtsamaste kṣitimaṇḍale ॥ 4॥
tasya pālayataḥ samyak prajāḥ putrānivaurasān ।
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ॥ 5॥
tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ ।
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ॥ 6॥
tataḥ svapuramāyāto nijadeśādhipo'bhavat ।
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ॥ 7॥
amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ ।
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ॥ 8॥
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ ।
ekākī hayamāruhya jagāma gahanaṃ vanam ॥ 9॥
sa tatrāśramamadrākṣīddvijavaryasya medhasaḥ ।
praśāntaśvāpadākīrṇaṃ muniśiṣyopaśobhitam ॥ 10॥
tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ ।
itaścetaśca vicaraṃstasmin munivarāśrame ॥ 11॥
so'cintayattadā tatra mamatvākṛṣṭamānasaḥ ।
matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat ॥ 12॥
madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā ।
na jāne sa pradhāno me śūro hastī sadāmadaḥ ॥ 13॥
mama vairivaśaṃ yātaḥ kān bhogānupalapsyate ।
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ ॥ 14॥
anuvṛttiṃ dhruvaṃ te'dya kurvantyanyamahībhṛtām ।
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam ॥ 15॥
sañcitaḥ so'tiduḥkhena kṣayaṃ kośo gamiṣyati ।
etaccānyacca satataṃ cintayāmāsa pārthivaḥ ॥ 16॥
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ।
sa pṛṣṭastena kastvaṃ bho hetuścāgamane'tra kaḥ ॥ 17॥
saśoka iva kasmāttvaṃ durmanā iva lakṣyase ।
ityākarṇya vacastasya bhūpateḥ praṇayoditam ॥ 18॥
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam ॥ 19॥
vaiśya uvāca ॥ 20॥
samādhirnāma vaiśyo'hamutpanno dhanināṃ kule ॥ 21॥
putradārairnirastaśca dhanalobhādasādhubhiḥ ।
vihīnaśca dhanairdāraiḥ putrairādāya me dhanam ॥ 22॥
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ ।
so'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām ॥ 23॥
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ ।
kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam ॥ 24॥
kathaṃ te kiṃ nu sadvṛttā durvṛttāḥ kiṃ nu me sutāḥ ॥ 25॥
rājovāca ॥ 26॥
yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ ॥ 27॥
teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam ॥ 28॥
vaiśya uvāca ॥ 29॥
evametadyathā prāha bhavānasmadgataṃ vacaḥ ॥ 30॥
kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ ।
yaiḥ santyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ ॥ 31॥
patisvajanahārdaṃ ca hārditeṣveva me manaḥ ।
kimetannābhijānāmi jānannapi mahāmate ॥ 32॥
yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu ।
teṣāṃ kṛte me niḥśvāso daurmanasyaṃ ca jāyate ॥ 33॥
karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram ॥ 34॥
mārkaṇḍeya uvāca ॥ 35॥
tatastau sahitau vipra taṃ muniṃ samupasthitau ॥ 36॥
samādhirnāma vaiśyo'sau sa ca pārthivasattamaḥ ।
kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam ॥ 37॥
upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau ॥ 38॥
rājovāca ॥ 39॥
bhagavaṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasva tat ॥ 40॥
duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā ।
mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi ॥ 41॥
jānato'pi yathājñasya kimetanmunisattama ।
ayaṃ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ ॥ 42॥
svajanena ca santyaktasteṣu hārdī tathāpyati ।
evameṣa tathāhaṃ ca dvāvapyatyantaduḥkhitau ॥ 43॥
dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭamānasau ।
tatkimetanmahābhāga yanmoho jñāninorapi ॥ 44॥
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā ॥ 45॥
ṛṣiruvāca ॥ 46॥
jñānamasti samastasya jantorviṣayagocare ॥ 47॥
viṣayāśca mahābhāga yānti caivaṃ pṛthakpṛthak ।
divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare ॥ 48॥
keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ ।
jñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam ॥ 49॥
yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ ।
jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇām ॥ 50॥
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ ।
jñāne'pi sati paśyaitān pataṅgāñchāvacañcuṣu ॥ 51॥
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā ।
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati ॥ 52॥
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi ।
tathāpi mamatāvartte mohagarte nipātitāḥ ॥ 53॥
mahāmāyāprabhāveṇa saṃsārasthitikāriṇā ।
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ ॥ 54॥
mahāmāyā hareścaiṣā tayā sammohyate jagat ।
jñānināmapi cetāṃsi devī bhagavatī hi sā ॥ 55॥
balādākṛṣya mohāya mahāmāyā prayacchati ।
tayā visṛjyate viśvaṃ jagadetaccarācaram ॥ 56॥
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye ।
sā vidyā paramā mukterhetubhūtā sanātanī ॥ 57॥
saṃsārabandhahetuśca saiva sarveśvareśvarī ॥ 58॥
rājovāca ॥ 59॥
bhagavan kā hi sā devī mahāmāyeti yāṃ bhavān ॥ 60॥
bravīti kathamutpannā sā karmāsyāśca kiṃ dvija ।
yatprabhāvā ca sā devī yatsvarūpā yadudbhavā ॥ 61॥
tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara ॥ 62॥
ṛṣiruvāca ॥ 63॥
nityaiva sā jaganmūrtistayā sarvamidaṃ tatam ॥ 64॥
tathāpi tatsamutpattirbahudhā śrūyatāṃ mama ।
devānāṃ kāryasiddhyarthamāvirbhavati sā yadā ॥ 65॥
utpanneti tadā loke sā nityāpyabhidhīyate ।
yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte ॥ 66॥
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ ।
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau ॥ 67॥
viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau ।
sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ ॥ 68॥
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam ।
tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ ॥ 69॥
vibodhanārthāya harerharinetrakṛtālayām ।
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm ॥ 70॥
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ ॥ 71॥
brahmovāca ॥ 72॥
tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā ॥ 73॥
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ।
ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ ॥ 74॥
tvameva sā tvaṃ sāvitrī tvaṃ devi jananī parā ।
tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat ॥ 75॥
tvayaitat pālyate devi tvamatsyante ca sarvadā ।
visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane ॥ 76॥
tathā saṃhṛtirūpānte jagato'sya jaganmaye ।
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ ॥ 77॥
mahāmohā ca bhavatī mahādevī mahāsurī ।
prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī ॥ 78॥
kālarātrirmahārātrirmoharātriśca dāruṇā ।
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā ॥ 79॥
lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca ।
khaḍginī śūlinī ghorā gadinī cakriṇī tathā ॥ 80॥
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā ।
saumyā saumyatarāśeṣasaumyebhyastvatisundarī ॥ 81॥
parāparāṇāṃ paramā tvameva parameśvarī ।
yacca kiñcitkvacidvastu sadasadvākhilātmike ॥ 82॥
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase mayā ।
yayā tvayā jagatsraṣṭā jagatpātyatti yo jagat ॥ 83॥
so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ ।
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca ॥ 84॥
kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet ।
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā ॥ 85॥
mohayaitau durādharṣāvasurau madhukaiṭabhau ।
prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu ॥ 86॥
bodhaśca kriyatāmasya hantumetau mahāsurau ॥ 87॥
ṛṣiruvāca ॥ 88॥
evaṃ stutā tadā devī tāmasī tatra vedhasā ॥ 89॥
viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau ।
netrāsyanāsikābāhuhṛdayebhyastathorasaḥ ॥ 90॥
nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ ।
uttasthau ca jagannāthastayā mukto janārdanaḥ ॥ 91॥
ekārṇave'hiśayanāttataḥ sa dadṛśe ca tau ।
madhukaiṭabhau durātmānāvativīryaparākramau ॥ 92॥
krodharaktekṣaṇāvattuṃ brahmāṇaṃ janitodyamau ।
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ ॥ 93॥
pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ ।
tāvapyatibalonmattau mahāmāyāvimohitau ॥ 94॥
uktavantau varo'smatto vriyatāmiti keśavam ॥ 95॥
śrībhagavānuvāca ॥ 96॥
bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi ॥ 97॥
kimanyena vareṇātra etāvaddhi vṛtaṃ mayā ॥ 98॥
ṛṣiruvāca ॥ 99॥
vañcitābhyāmiti tadā sarvamāpomayaṃ jagat ॥ 100॥
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ ।
āvāṃ jahi na yatrorvī salilena pariplutā ॥ 101॥
ṛṣiruvāca ॥ 102॥
tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā ।
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ ॥ 103॥
evameṣā samutpannā brahmaṇā saṃstutā svayam ।
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ॥ 104॥
॥ iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
madhukaiṭabhavadho nāma prathamo'dhyāyaḥ ॥